तुष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष्टिः, स्त्री, (तुष + भावे क्तिन् ।) तोषः । (यथा, मनुः । २ । ६ । “वेदोऽखिलो धर्म्ममूलं स्मृतिशीले च तद्बिदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥”) अधिगतार्थादन्यत्र तुच्छत्वबुद्धिः । इति चण्डी- टीकायां नागोजीभट्टः ॥ (सा च नवविधा । इति सांख्याचार्य्याः ॥ तथाचोक्तम् । “आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकाल- भाग्याख्याः । वाह्याविषयोपरमात् पञ्च नव तुष्टयोऽभिमताः ॥” इयमेव पुराणमते दक्षस्य प्रजापतेः कन्या धर्म्मस्य पत्नी च । यथा, मार्कण्डेये । ५० । १९ । २१ । “प्रसूत्याञ्च तथा दक्षश्चतस्रो विंशतिस्तथा । ससर्ज्ज कन्यास्तासाञ्च सम्यङ्नामानि मे शृणु ॥ श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्त्तिस्त्रयो- दशी ॥ पत्न्यर्थे प्रतिजग्राह धर्म्मो दाक्षायणीः प्रभुः ॥”) मातृकाविशेषः । इति भवदेवभट्टः ॥ (शक्ति- विशेषः । यथा, देवीभागवते । १ । १५ । ६१ । “तुष्टिः पुष्टिः क्षमा लज्जा जृम्भा तन्द्रा च शक्तयः । संस्थिताः सर्व्वतः पार्श्वे महादेव्याः पृथक् पृथक् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष्टि¦ स्त्री तुष--भावे क्तिन्।

१ तोषे

२ भोगेष्वेतावतालमितिबुद्धौ

३ अधिगतार्थादन्यत्र तुच्छत्वबुद्धौ
“तुष्टिर्नुरकृता-र्थस्य कृतार्थोऽस्मीति या मतिः” इत्युक्ते

४ बुद्धिभेदे साच नवविधा इति सांख्याचार्य्याः यथोक्तं सा॰ का॰ त॰कौ॰ च।
“तुष्टिर्नबधेत्युक्तं ताः परिगणयति।
“आध्यात्मिक्य-श्चतस्रः प्रकृत्युपादानकालभाग्याख्याः। वाह्याविषयो-परमात् पञ्च नव तुष्टयोऽभिमताः” का॰।
“प्रकृतिव्यतिरिक्त आत्मास्तीति प्रतिपद्य ततोऽस्य श्रवण-मननादिना विवेकसाक्षात्काराय त्वसदुपदेशतुष्टो यो नप्रयतते तस्य चतस्र आध्यात्मिक्यस्तुष्टयो भवन्ति प्रकृति-व्यतिरिक्तमात्मानमधिकृत्य यस्मात्तास्तुष्टयस्तस्मादाध्या-त्मिक्यः, कास्ता इत्यत आह प्रकृत्युपादानकाल-भाग्याख्याः प्रकृत्यादिराख्या यासां तास्तथोक्ताः। तत्रप्रकृत्याख्या तुष्टिर्यथा कस्यचिदुपदेशः (विवेकसाक्षात्-कारो हि प्रकृतिपरिणामभेदः तञ्च प्रकृतिरेव करोतीतिकृतं ते ध्यानाभ्यासेन, तस्मादेवमेवास्स्वेति)। सेयमुप-देष्टव्यस्य शिष्यस्य प्रकृतौ तुष्टिः प्रकृत्याख्या तुष्टिः अम्भइत्युच्यते।
“या च प्रकृत्यविवेकख्यातिर्न सा प्रकृति-मात्राद्भवति मा भूत्सर्वस्य सर्वदा तन्मात्रस्य सर्वान् प्रत्य-विशेषात् प्रव्रज्यायास्तु सा भवति तस्मात्प्रव्रज्यामुपाद-दीथाः कृतं ते ध्यानाभ्यासेनायुष्मन्नित्युपदेशे या तुष्टिःसोपादानाख्या सलिलमुच्यते।
“या तु प्रव्रज्यापि नसद्यो निर्वाणदेति सैव कालपरिपाकमपेक्ष्य सिद्धिन्तेविधास्यति अलमुत्तप्ततया तवेत्युपदेशे या तुष्टिः साकालाख्या मेघ उच्यते।
“या तु न कालात् नाप्यु-पादानाद्विवेकख्यातिरपि तु भाग्यादेव अतएव मदालसा-पत्यानि अतिबालानि मातुरुपदेशमात्रादेव विवेकख्याति-मन्ति मुक्तानि बभूवुः तत्र भाग्यमेव हेतुर्नान्यदित्युप-देशे या तुष्टिः सा भाग्याख्या तुष्टिरुच्यते। बाह्या[Page3338-b+ 38] दर्शयति बाह्यास्तुष्टयोविषयोपरमात् पञ्च, याः खल्वना-त्मनः प्रकृतिमहदङ्कारादीनात्मेत्यभिमन्यमानस्य वैराग्येसति तुष्टयस्ता बाह्याः आत्मज्ञानाभावेऽनात्मानमधिकृत्यप्रवृत्तेरिति। ताश्च वैराग्ये सति सम्भवन्ति तुष्टय इतिवैराग्यहेतुपञ्चविधत्वाद्वैराग्याण्यपि पञ्च, तत्पञ्चकत्वात्तुष्टयः पञ्चेति, उपरम्यतेऽनेनेत्युपरमो वैराग्यं विषया-दुपरमो विषयोपरमः। विषया भोग्याः शब्दादयः पञ्च,उपरमा अपि पञ्च। तथा च अर्ज्जनरक्षणक्षयभोग-हिंसादोषदर्शनहेतुजन्मान उपरमाः पञ्च भवन्ति। तथाहि सेवादयो धनोपार्जनोपायास्ते च सेवकादीन् दुःखाकुर्वन्ति। दृप्यद्दुरीश्वरद्वाःस्थहस्तदत्तचण्डार्द्धचन्द्रजांवेदनां भावयन् प्राज्ञः कः सेवासु प्रसज्जते। एवमन्ये-ऽप्यर्जनोपाया दुःखा इति विषयोपरमे या तुष्टिः सैषापारमुच्यते। तथार्जितं धनं राजैकागारिकाग्निजलौ-घादिभ्यो विनङ्क्ष्यतीति तद्रक्षणे महद्दुःखमिति भाव-यतो विषयोपरमे या तुष्टिः द्वितीया सुपारमुच्यते। तथा महतायासेनार्जितं घनं भुज्यमानं क्षीयते इतितत्प्रक्षयं भावयतो विषयोपरमे या तुष्टिः सा तृतीयापारपारमुच्यते। एवं शब्दादिभोगाभ्यासाद्वर्द्धन्तेकामास्ते च विषयाप्राप्तौ कामिनं दुःखयन्तीति भोग-दोषं भावयतो विषयोपरमे या तुष्टिः सा चतुर्थींअनुत्तमाम्भ उच्यते। एवं नानुपहत्य भूतानि विषयोप-भोगः सम्भवतीति हिंसादोषदर्शनाद्विषयोपरमे यातुष्टिः सा पञ्चमी उत्तमाम्भ उच्यते। एवमाध्यात्मिकी-भिश्चतसृभिर्बाह्याभिश्च पञ्चभिर्नव तुष्टयोऽभिमताः”। भाष्यकृता अन्थथा तुष्टिभेदा दर्शिता यथा
“तुष्टिर्नवधा” सा सू॰
“आध्यात्मिक्यादिभेदान्नवधा तुष्टिः” भा॰।
“इदं सूत्रं कारिकया व्याख्यातम्। आध्यात्मिक्य इत्यादिअस्यायमर्थः। आत्मानं तुष्टिमतः सङ्घातमधिकृत्य वर्त्तन्तइत्याध्यात्मिक्यस्तुष्टयश्चतस्रः। तत्र प्रकृत्याख्या तुष्टिर्यथा। साक्षात्कारपर्य्यन्तः परिणामः सर्वोऽपि प्रकृतेरेव तं चप्रकृतिरेव करोत्यहं तु कूटस्थः पूर्ण इत्यात्मभावनात्परितोषः। इयं तुष्टिरम्भ इत्युच्यते। ततश्च प्रब्र-ज्योपादानेन या तुष्टिः सोपादानाख्या सलिलमित्यु-च्यते। ततश्च प्रव्रज्यायां बहुकालं समाध्यनुष्ठानेन यातुष्टिः सा कालाख्या तुष्टिर्मेघ इत्युच्यते। ततश्चप्रज्ञानपरमकाष्ठारूपे धर्ममेघसमाधौ सति या तुष्टिःसा जलाख्या तुष्टिरित्युच्यत इति चतस्र आध्यात्मिक्यः। [Page3339-a+ 38] बाह्याः पञ्च तुष्टयो बाह्यविषयेषु पञ्चसु शब्दादिष्वर्जनर-क्षणक्षयभोगहिंसादिदोषनिमित्तकोपरमाज्जायन्ते। ताश्चतुष्टयो यथाक्रमं पारं सुपारं पाराप्रारमनुत्तमाम्भउत्तमाम्भ इति परिभाषिता इति। कश्चित् त्विमांकारिकामन्यथा व्याख्यातवान्। तद्यथा विवेकसाक्षा-त्कारोऽपि प्रकृतिपरिणाम एवेत्यलं ध्यानाभ्यासेनेत्येवंदृष्ट्या या ध्यानादिनिवृत्तौ तुष्टिः सा प्रकृत्याख्या। प्रव्रज्योपादानेनैव मोक्षो भविष्यति किं ध्यानादिनेति यातुष्टिः सोपादानाख्या। कृतसन्न्यासस्यापि कालेनैवमोक्षो भविष्यत्यलमुद्वेगेनेति या तुष्टिः सा कालाख्या। भाग्यादेव मोक्षो भविष्यति न मोक्षशास्त्रोक्तसाधनैरेवंकुतर्के या तुष्टिः सा भाग्याख्येत्यादिरर्थ इति तन्न। तद्याख्याततुष्टीनामभावस्य ज्ञानाद्यनुकूलत्वेनाशक्तिपरि-भाषानौचित्यादिति”। तुष--कर्त्तरि क्तिच्।

५ गौर्य्यादिषु षोडशसु मातृषुमध्ये मावृभेदे। कुलदेवताशब्दे

२१

३० पृ॰ दृश्यम्।

६ अनन्तदेवपत्न्याञ्च।
“अनन्तपत्नी तुष्टिश्च पूजितावन्दिताऽभवत्। यया विना न सन्तुष्टाः सर्वेलोकाश्च सर्वतः” देवीभा॰।
“या देवी सर्वभूतेषु तुष्टि-रूपेण संस्थिता” देवीमाहा॰।
“आचारश्चैव साधूना-मात्मनस्तुष्टिरेव च” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष्टि¦ f. (-ष्टिः)
1. Pleasure, satisfaction, gratification, content.
2. In- difference to every thing but that possessed or obtained.
3. One of the Matris. E. तुष् to please, &c. affix भावे क्तिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष्टिः [tuṣṭiḥ], f. [तुष्-भावे-क्तिन्]

Satisfaction, gratification, pleasure, contentment.

(In Sāṅ. phil.) Acquiescence, indifference to everything except what is possessed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष्टि f. satisfaction , contentment Mn. MBh. etc. (9 kinds are reckoned in सांख्यphil. Kap. iii , 39 Sa1m2khyak. 47 and 50 Tattvas. ; " Satisfaction " personified [ Hariv. 9498 ] as daughter of दक्षand mother of संतोषor मुदVP. i , 7 BhP. iv , 1 , 49 f. Ma1rkP. l ; or as daughter of पौर्णमासVa1yuP. i , 28 , 8 Lin3gaP. ; as a deity sprung from the कलाs of प्रकृतिBrahmaP. ii , 1 ; as a मातृका, Bhavadev. ; as a शक्तिHcat. i , 5 , 197 )

तुष्टि f. N. of a कलाof the moon BrahmaP. ii , 15

तुष्टि f. the plant वृद्धिL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of दक्ष, and a wife of Dharma, gave birth to मुद। (सन्तोष-वा। प्। and वि। प्।). भा. IV. 1. ४९ and ५१; Br. I. 9. ४९, ५९; वा. १०. २५. ३४: ५५. ४३; Vi. I. 7. २३ and २८.
(II)--a son of Vasudeva and मदिरा. Br. III. ७१. १७२. [page२-033+ २९]
(III)--a शक्ति on the fourth Parvan of the Geya- cakra. Br. IV. १९. ७१; ४४. ७१.
(IV)--a कला of the moon. Br. IV. ३५. ९२; M. २३. २४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TUṢṬI : A daughter of Dakṣa. She became the wife of Dharmadeva. Dharmadeva accepted as wives the thirteen daughters of Dakṣa including Tuṣṭi. Their younger sister Khyāti etc were married to Marīci etc. (Chapter 7, Aṁśa 1, Viṣṇu Purāṇa).


_______________________________
*9th word in right half of page 799 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तुष्टि&oldid=430339" इत्यस्माद् प्रतिप्राप्तम्