तुह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुह, इर् अर्द्दने । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-सेट् ।) इर्, अतुहत् अतोहीत् । अर्द्दनमिह वधः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुह¦ अर्द्दने बधे भ्वा॰ पर॰ सक॰ सेट्। तोहति। इरित्अतुहत् अतोहीत्। । तुतोह।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुह (इर) तुहिर¦ r. 1st cl. (तोहति) To hurt or give pain, to kill. E. भ्वा-पर- सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=तुह&oldid=405315" इत्यस्माद् प्रतिप्राप्तम्