तुहिन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुहिनम्, क्ली, (तोहति अर्द्दति तुह्यतेऽनेनेति वा । तुह + “वेपितुह्योर्ह्रस्वश्च ।” उणां । २ । ५२ । इति इनन् गुणे कृते ह्रस्वश्च ।) हिमम् । इत्य- मरः । १ । ३ । १८ ॥ (यथा, आर्य्यासप्त- शत्याम् । ६३२ । “सा श्यामा तन्वङ्गी दहता शीतोपचारतीव्रेण । विरहेण पाण्डिमानं नीता तुहिनेन दूर्व्वेव ॥”) चन्द्रतेजः । इत्युणादिकोषः ॥ (यथा, पञ्च- तन्त्रे । २ । ५८ । “किं चन्दनैः सकर्परैस्तुहिनैः शीतलैश्च किम् । सर्व्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम् ॥” शीतले, त्रि । यथा, आर्य्यासप्तशत्याम् । ३६६ । “प्रसरतु शरत्त्रियामा जगन्ति धवलयतु धाम तुहिनांशोः । पञ्जरचकोरिकाणां कणिकाकल्पोऽपि न विशेषः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुहिन नपुं।

हिमम्

समानार्थक:अवश्याय,नीहार,तुषार,तुहिन,हिम,प्रालेय,मिहिका

1।3।18।1।4

अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्. प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः॥

 : वर्षोपलः, हिमसमूहः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुहिन¦ न॰ तुह्यतेऽनेन तुह--इनन् ह्रस्वश्च।

१ हिमे अमरः[Page3339-b+ 38]

२ चन्द्रतेजसि उज्ज्वल॰
“तृणान्तलग्नैस्तुहिनैः पतद्भिः” ऋतुस॰
“सान्द्रस्तहिनान्तरितः” प्रबोधच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुहिन¦ n. (-नं)
1. Frost.
2. Moonlight, moonshine. E. तुह् to give pain, इनन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुहिन [tuhina], a. [तुह्-इनन् ह्रस्वश्च Uṇ.2.52] Cold, frigid.

नम् Snow, ice; Pt.2.59.

Dew or frost; तृणाग्र- लग्नैस्तुहिनैः पतद्भिः Ṛs.4.7;3.15.

Moonlight.

Camphor. -Comp. -अंशुः, -करः, -किरणः, -गुः, -द्युतिः, -रश्मिः, -रुचिः, the moon; Śi.9.3 नाभ्यर्थ्यन्ते तुहिन- रुचिना चन्द्रिकायां चकोराः Sūkti.5.25.

camphor.-अचलः, -अद्रिः, -शैलः the Himālaya mountain; स्वदेह- परिवेषेण रक्ष्यते तुहिनाद्रिणा Ks.73.82; ज्वलितेन गुहागतं तम- स्तुहिनाद्रेरिव नक्तमोषधिः R.8.54.

कणः a dew-drop; Amaru.54.

a snow-flake. -शर्करा ice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुहिन n. ( Siddhnapum2s. 41 ) frost , cold , mist , dew , snow Pan5cat. ii , 58 R2itus. Katha1s. Ra1jat. Prab.

तुहिन n. moonlight Un2. k.

तुहिन n. camphor Npr.

"https://sa.wiktionary.org/w/index.php?title=तुहिन&oldid=405332" इत्यस्माद् प्रतिप्राप्तम्