तूण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूण, क सङ्कोचे । इति कविकल्पद्रुमः ॥ (चुरां- परं-अकं-सेट् ।) दन्त्यवर्गाद्यादिः । क, तूणयति चक्षुः सङ्कुचितं स्यादित्यर्थः । इति दुर्गादासः ॥

तूण, क ङ पूरणे । इति कविकल्पद्रुमः ॥ (चुरां- आत्मं-सकं-सेट् ।) क ङ, तूणयते । इति दुर्गा- दासः ॥

तूण, त् क सङ्कोचे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-परं-अकं-सेट् ।) दीर्घी मूर्द्धन्योपधः । अतुतूणत् । इति दुर्गादासः ॥

तूणः, पुं स्त्री, (तूण्यते पूर्य्यते बाणैरिति । तूण + पूरणे घञ् ।) बाणाधारः । तत्पर्य्यायः । उपा- सङ्गः २ तूणीरः ३ निषङ्गः ४ इषुधिः ५ । इत्य- मरः । २ । ८ । ८८ ॥ तूणी ६ । इति शब्द- रत्नावली ॥ (यथा, महाभारते । ३ । १७ । ३ । “तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूण पुं।

शराधारः

समानार्थक:तूण,उपासङ्ग,तूणीर,निषङ्ग,इषुधि,तूणी,कलाप

2।8।88।2।1

निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ। तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः॥

पदार्थ-विभागः : उपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूण¦ सङ्कोचे अद॰ चुरा॰ उभ॰ सक॰ सेट्। तूणयति ते। अतुतूणत् त।

तूण¦ सङ्कोचे चु॰ उभ॰ सक॰ सेट्। तूणयति ते अतूतुणत् त।

तूण¦ पूरणे चु॰ आ॰ सक॰ सेट्। तूणयते, अतूतुणत् त।

तूण¦ पु॰ तूण्यते पूर्य्यते वाणैः तूण--पूरणे कर्म्मणि घञ्। इषुधौ वाणाधारे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूण¦ r. 1st cl. (तूणयते) To fill, to fill up. (तूणयति) To shrink, to contract, to close as the eye-lids or wink. E. पूरणे चुरा-आ | सङ्कोचे उभ-सक-सेट् |

तूण¦ mf. (-णः-णा or -णी) A quiver, &c. f. (-णी) Indigo. E. तूण् to be filled (with arrows, &c.) अच् and टाप् affixes, or कर्मणि घञ् and ङीष् | तूण्यते बाणैः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूणः [tūṇḥ], [तूण्-कर्मणि घञ्] A quiver; मिलितशिलीमुखपाटलि- पटलकृतस्मरतूणविलासे Gīt.1; R.7.57.

णी An internal disease by which the anus and the bladder become painfully affected.

The indigo plant.

A quiver; धनुर्गृहीत्वा तूणी च खङ्गं च रुचिरप्रभम् Rām.7.75.9; R.9.59; U.4.2; Mv.1.18. -Comp. -धरः, -धारः an archer.-मुखम् the cavity of a quiver; स दक्षिणं तूणमुखेन वामं व्यापारयन्हस्तमलक्ष्यताजौ R.7.57.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूण m. ( g. शोणा-दि; g. गौरा-दिv.l. )" bearer "( तुल्) , a quiver MBh. etc. (often du. )

"https://sa.wiktionary.org/w/index.php?title=तूण&oldid=405445" इत्यस्माद् प्रतिप्राप्तम्