तूतुजि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूतुजि¦ स्त्री तुजि--बले दाने वा कि द्वित्वे तुजा॰ अभ्यास-दीर्घः नलोपः।

१ क्षिप्रे निघण्टुः

२ दातरि च।
“जज्ञेऽतूतुजिं चित्तूतुजिरशिश्नत्” ऋ॰

७ ।

२८ ।

३ ।
“तूतुजिर्दाता” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूतुजि mfn. id. , iv , vi f. , x

तूतुजि/ तूतु m. a promoter of( gen. ) , 22 , 3

तूतुजि m. See. अ-.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tūtuji. See Tuji.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=तूतुजि&oldid=473560" इत्यस्माद् प्रतिप्राप्तम्