तूर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूर, य ङ ई हिंसे । वेगे । इति कविकल्पद्रुमः । (दिवां-आत्मं-सकं-वेगे अकं-सेट् ।) य ङ, तूर्य्यते । ई, तूर्णः । इति दुर्गादासः ॥

तूरम्, क्ली, (तूर्य्यते ताड्यते इति । तूर + घञ् ।) वाद्यम् । इति हेमचन्द्रः । २ । २०० ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूर¦ हिंसे, सक॰ वेगे अक॰ दिवा॰ आत्म॰ सेट्। तूर्य्यतिअतूरिष्ट। तुतूरे।

तूर¦ न॰ तूर्य्यते ताड्यते मुखमारुतेन तूर--घञर्थे कर्मणि क।

१ वाद्यभेदे (सानाइ) हेमच॰।

३ ताडलाने पटहादौशब्दार्थचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूर (ई) तूरी¦ r. 4th cl. (तूर्य्यते) To go quick, to make haste.
2. To kill, to hurt or injure. E. दिवा-आत्म हिंसायां सक० वेगे अक-सेट् |

तूर¦ n. (-रं) Any musical instrument. f. (-री) A trumpet. E. तूर् to speed, affix क | तूर्य्यते ताड्यते मुखमारुतेन तूर-घञर्थे कर्मणि क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूर [tūra], a.

Hastening.

A courier. -रा Speed; अदृश्य- तूर्भिः Bhāg.2.7.37.

तूरम् [tūram], A kind of musical instrument. -री A thorn-apple.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूर m. = र्य2 L.

तूर m. See. अर्ध-

"https://sa.wiktionary.org/w/index.php?title=तूर&oldid=405617" इत्यस्माद् प्रतिप्राप्तम्