तूर्णि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूर्णिः, पुं, (त्वरते त्वरणं वा । त्वर + “बहिश्रिश्रु- युद्रुग्लाहात्वरिभ्यो नित् ।” उणां । ४ । ५१ । इति निः स च नित् ।) मलम् । इत्युणादि- कोषः । २ । १४१ ॥ त्वरा । इति हेमचन्द्रः । २ । २३६ ॥ श्लोकः । मनः । इति संक्षिप्तसारे उणादिवृत्तिः ॥ (क्षिप्रे, त्रि । इति निघण्टुः । २ । १५ ॥ यथा, ऋग्वेदे । १० । ८८ । ६ । “मायामू तु यज्ञियानामेतामपो यत्तूर्णिश्चरति प्रजानन् ॥” “तूर्णिस्त्वरमाणः ।” इति सायनः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूर्णि¦ पु॰ त्वर--नि नि॰ ऊठ्।

१ मनसि उज्ज्वलदत्तः शब्दकल्प-द्रुमे मलार्थतोक्तिः नकारस्थाने लकारभ्रमात्। भावे-नि।

२ त्वरायां हेमच॰।

३ श्लोके संक्षिप्नसारे उणा॰

४ क्षिप्रे निघण्टुः।

५ तद्वति त्रि॰।
“प्र यतत्स्तोताजरिता तूर्ण्यर्थः” ऋ॰

३ ।

५२ ।

५ ।
“तूर्ण्यर्थः त्वरित-गमनाः” भा॰
“विगाहं तूर्णिं तविषीभिरावृतम्” ऋ॰

३ ।

३ ।

५ ।
“तूर्णिं क्षिप्रगामिनम्” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूर्णि¦ m. (-र्णिः)
1. Speed, velocity, expedition.
2. Dirt, excrement.
3. A stanza.
4. The mind. E. त्वर् to make haste, Unadi affix नि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूर्णि [tūrṇi], a. Quick. -र्णिः f. Speed. -m.

The mind.

A Śloka.

Dirt, excrement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूर्णि mfn. quick , expeditious , clever , zealous RV. TS. ii S3Br. i

तूर्णि m. the mind Un2vr2.

तूर्णि m. a श्लोकib.

तूर्णि m. dirt Un2. k.

तूर्णि f. speed L.

"https://sa.wiktionary.org/w/index.php?title=तूर्णि&oldid=500020" इत्यस्माद् प्रतिप्राप्तम्