तूर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूर्यः [tūryḥ] र्यम् [ryam], र्यम् [तूर्यते ताड्यते तूर्-यत्] A kind of musical instrument; तूर्यघोषैः प्रहर्षितः Ms.7.225; Ku.7.1. -Comp. -ओघः a band of instruments. -खण्डः, -गण्डः a sort of tabor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूर्य See. अप्-, मित्र-etc.

तूर्य n. ( m. L. )a musical instrument Pa1n2. Mn. vii MBh. etc. ( ifc. f( आ). Kat2hUp. Hariv. )

तूर्य n. See. स-.

तूर्य mfn. = तुर्, 4th Ra1jat. ii , 91

तूर्य m. N. of a family W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--generally a war-musical instrument; employed on auspicious occasions, and in temples; फलकम्:F1: भा. I. ११. १८; M. १४९. 2; १६३. १०५; १९२. २८.फलकम्:/F sounding of bugles in a wrestling match; फलकम्:F2: Vi. V. २०. ३०.फलकम्:/F finding चाणूर declining, Kamsa stop- ped the sounding of the drum when the Devas sounded divine music. फलकम्:F3: Vi. V. २०. ७१-3.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=तूर्य&oldid=430345" इत्यस्माद् प्रतिप्राप्तम्