तूल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूल, क ङ पूरणे । इति कविकल्पद्रुमः ॥ (चुरां- आत्मं-सकं-सेट् ।) दीर्घी । क ङ, तूलयते । इति दुर्गादासः ॥

तूल, क निष्कर्षे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) दीर्घी । निष्कर्ष इह इयत्ता- परिच्छेदः । क, तूलयति काञ्चनं बणिक् । इति दुर्गादासः ॥ (क्वचित् तूल कि निष्कर्षे इति पाठोऽपि दृश्यते । कि, तूलति तूलयति ॥)

तूलम्, क्ली, (तूलयते पूरयति सर्व्वं व्यापकत्वात् । तूल पूरणे + कः ।) आकाशम् । इति मेदिनी । ले, २५ ॥ अश्वत्थाकारवृक्षविशेषः । पलाश- पिपल इति तूत इति च भाषा ॥ तत्पर्य्यायः । तूदः २ ब्रह्मकाष्ठम् ३ ब्राह्मणेष्टः ४ पूषकः ५ ब्रह्मदारु ६ सुपुष्पम् ७ सुरूपम् ८ नीलवृन्त- कम् ९ क्रमुकः १० विप्रकाष्ठम् ११ मदसारः १२ । इति राजनिर्घण्टः ॥ पूगः १३ । तत्पक्वफल- गुणाः । गुरुत्वम् । स्वादुत्वम् । हिमत्वम् । पित्तानिलनाशित्वञ्च । तदामफलगुणाः । गुरु- त्वम् । सारकत्वम् । अम्लत्वम् । उष्णत्वम् । रक्तपित्तकारित्वञ्च । इति भावप्रकाशः ॥ मधु- राम्लत्वम् । दाहप्रशमनत्वम् । वृष्यत्वम् । कषा- यत्वम् । कफनाशित्वञ्च । इति राजनिर्घण्टः ॥

तूलम्, क्ली पुं, (तूल्यते इयत्तया परिच्छिद्यते इति । तूल + कर्म्मणि घञ् । यद्बा, तूलयते स्वल्पोऽपि बहुस्थानं पूरयतीति । तूल + “इगुपधेति ।” कः ।) कार्पासादितूलः । (इति मेदिनी । ले, २६ ॥) तत्पर्य्यायः । पिचुः २ । इत्यमरः । २ । ९ । १०६ ॥ पिचुलः ३ पिचुतूलः ४ तूलपिचुः ५ । इत्यमर- टीका ॥ पिचुतूलम् ६ । इति त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । ५ । १० । ३६ । “विपरीतं यदा दैवं तृणं वज्रसमं भवेत् । विधिश्चेत् सुमुखः कामं कुलिशं तूलवत्तदा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूल नपुं।

पार्श्वपिप्पलः

समानार्थक:नूद,यूप,क्रमुक,ब्रह्मण्य,ब्रह्मदारु,तूल

2।4।42।1।1

तूलं च नीपप्रियककदम्बास्तु हलिप्रियः। वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

तूल पुं।

कार्पासः

समानार्थक:पिचु,तूल

2।9।106।1।4

रङ्गवङ्गे अथ पिचुस्तूलोऽथ कमलोत्तरम्. स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूल¦ पूरणे चुरा॰ आ॰ सक॰ सेट्। तूलयते अतूतुलत।

तूल¦ इयत्तापरिच्छेदे निष्काशने भ्वा॰ पर॰ सक॰ सेट्। तूलति अत्लीत्। तुतूल।

तूल¦ न॰ तूलयति पूरयति तूल्यते वा तूल--अच्।

१ सर्वव्या-पके आकाशे मेदि॰

२ अश्वत्थाकारे तूदे वृक्षे भावप्र॰तूदशब्दे दृश्यम्। कार्पासादिवीजजाते (तूला)। ख्यातेपदार्थे।
“सर्वं दहति गङ्गाम्भस्तूलराशिमिवानलः” प्रा॰त॰। अव्ययीभावेऽस्य
“कूलतीरतूलेत्यादिना” पा॰ आद्यु-दात्तता उपतूलम्। तूलशब्दे परे ईषिकाशब्दस्य षष्ठी[Page3341-b+ 38] तत्पुरुषे ह्रस्वः। ईषिकतूलं मुञ्जेषीकातूलम्।
“कञ्चर्कतूलगर्भञ्च तूलिकाम् सूपवीतिकां मञ्जिष्ठारूपवासांसितथा तूलवतीं पटीम्। ऊर्णामयानि वासांसि यतिभ्यो-ऽपि प्रदापयेत्” काशी॰

४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूल¦ r. 1st cl. (तूलति)
1. To dismiss, to send forth or turn out.
2. To ascertain quantity or weight; some make this a root of the tenth class (तूलयते।) E. भ्वा-पर-सक-सेट् | चु-आ-सक-सेट् |

तूल¦ n. (-लं)
1. The mulberry. (Morus Indica.)
2. Æther, the heaven or atmosphere. mn. (-लः-लं) Cotton. f. (-ला-ली) The wick of a lamp, or cotton twisted into a similar form for applying unguents, &c. f. (-ली)
1. Indigo.
2. A weaver's fibrous stick or brush.
3. A painter's brush, &c. see तुली and तुरी; also तूलि। E. तूल् to dismiss, to send forth, affix अच्, fem. affixes टाप् and ङीष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूलः [tūlḥ] लम् [lam], लम् [तल्-अच्] Cotton.

लम् The atmosphere, sky, air.

A tuft of grass.

The mulberry.

The panicle of a flower or plant.

The thorn-apple.

ला The cotton tree.

ली Cotton.

A weaver's fibrous stick or brush.

A painter's brush.

The Indigo plant. -Comp. -कार्मुकम्, -चापः, -धनुस् n. a cotton-bow, i. e. a bow used for cleaning cotton.-दाहम् ind. Like cotton (consuming by fire); तूलदाहं पुरं लङ्कां दहतैव हनूमता Mv.6.5. -नाली (लिः) f., -नालिका a thick roll of cotton drawn out in spinning. -पटिका, -पटी a cotton quilt. -पिचुः cotton. -पीठी, -लासिका spindle. -शर्करा a seed of the cotton plant. -सेचनम् the act of spinning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूल n. a tuft of grass or reeds , panicle of a flower or plant AV. xix , 32 , 3 Ka1t2h. Ta1n2d2yaBr. ChUp. ( ईषीका-) Kaus3. A1p. Pa1n2. 6-2 , 121 ( ifc. ind. )

तूल n. a pencil DivyA7v. v. xxxvi

तूल n. = तूतL.

तूल n. air L.

तूल m. the thorn-apple Npr.

तूल n. ( m. L. )cotton MBh. R. etc.

तूल n. cotton Sa1m2khyak. 17 Gaud2ap.

तूल n. See. अप-, इन्द्र-, उदक्-, प्राक्-, भस्म-, शण-, स-, हंस-

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूल न.
घासों का जूड़ा, मा.श्रौ.सू. 1.1.31 (आँख में अञ्जन लगाने के लिए) प्रयुक्त

"https://sa.wiktionary.org/w/index.php?title=तूल&oldid=500021" इत्यस्माद् प्रतिप्राप्तम्