तूष्णीं

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूष्णीं अव्य।

मौनम्

समानार्थक:मौन,अभाषण,तूष्णीं,तूष्णीकां

3।4।9।2।1

व वा यथा तथेवैवं साम्येऽहो ही च विस्मये। मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे॥

वैशिष्ट्य : मौनशीलः#मौनव्रतिः

पदार्थ-विभागः : , सामान्यम्, अवस्था

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूष्णीं for णीम्.

"https://sa.wiktionary.org/w/index.php?title=तूष्णीं&oldid=405895" इत्यस्माद् प्रतिप्राप्तम्