तूष्णीक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूष्णीकः, त्रि, (तुष्णीं शीलं यस्य । “शीले को मलोपश्च ।” ५ । ३ । ७३ । इत्यस्य वार्त्तिकोक्त्या कः मलोपश्च ।) तूष्णींशीलः । इत्यमरः । ३ । १ । ३९ ॥ (यथा, महाभारते । ५ । ३४ । २३ । “आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूष्णीक वि।

मौनशीलः

समानार्थक:तूष्णींशील,तूष्णीक

3।1।39।1।2

तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे। निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूष्णीक¦ त्रि॰ तूष्णीं शीलं यस्य शीलेऽर्थे कन् मलोप्रश्च। मौनावलम्बिनि अमरः। [Page3342-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूष्णीक¦ mfn. (-कः-का-कं) Silent, taciturn. E. तूष्णीम् silent, कन् affix, and म dropped. तूष्णीं शीलं यस्य शीले अर्थे कन् मलोपश्च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूष्णीक [tūṣṇīka], a. Silent, taciturn; भवत तूष्णीकाः Mk.1.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूष्णीक mfn. ( Pa1n2. 5-3 , 72 Va1rtt. 2 Pat. )silent R. G. ii , 117 , 3 Katha1s. iic , 60 Ma1lati1m. i , 19 Sch.

"https://sa.wiktionary.org/w/index.php?title=तूष्णीक&oldid=405955" इत्यस्माद् प्रतिप्राप्तम्