तृणधान्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृणधान्यम्, क्ली, (तृणबहुलं धान्यम् ।) धान्य- विशेषः । उडिधान इति भाषा । तत्पर्य्यायः । नीवारः २ । इत्यमरः । २ । ९ । २५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृणधान्य नपुं।

श्यामाकादितृणधान्यानि

समानार्थक:तृणधान्य,नीवार

2।9।25।1।1

तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका। अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृणधान्य¦ न॰ तृणमिव धान्यं अकृष्टोत्पन्नत्वात् शाक॰ त॰।

१ नीवारे, अमरः

२ श्यामाकादौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृणधान्य¦ m. (-न्यः) Grain growing wild or without cultivation. E. तृण grass, and धान्य grain, corn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृणधान्य/ तृण--धान्य n. wild rice L.

"https://sa.wiktionary.org/w/index.php?title=तृणधान्य&oldid=406234" इत्यस्माद् प्रतिप्राप्तम्