तृणम्

विकिशब्दकोशः तः

निर्वचनम्- तृन्दति इति तृणम्।तृदति: तोदकर्मणि।- यास्क: १.४

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृणम्, क्ली, (तृण्यते भक्ष्यते गवादिभिरिति । तृण + घञ् । संज्ञापूर्ब्बकत्वात् न गुणः । यद्बा, तृह हिंसायाम् + “तृहेः क्नो हलोपश्च ।” उणां ५ । ८ । इति क्नप्रत्ययो हकारलोपश्च ।) नडादि । चिनाखड इति ख्यातम् । इति केचित् । इति भरतः ॥ तत्पर्य्यायः । अर्ज्जुनम् २ । इत्यमरः । २ । ५ । १६७ ॥ त्रिणम् ३ खटम् ४ खेट्टम् ५ हरितम् ६ ताण्डवम् ७ । इति शब्दरत्नावली ॥ * ॥ (यथा, पञ्चतन्त्रे । १ । ३४ । “जातस्य नदीकूले तस्य तृणस्यापि जन्म कल्याणम् । यत् सलिलमज्जनाकुलजनहस्तालम्बनं भवति ॥”) गोभ्यस्तृणदानफलं यथा, -- “तीर्थस्नानेषु यत् पुण्यं यत् पुण्यं विप्रभोजने । यत् पुण्यञ्च महादाने यत् पुण्यं हरिसेवने ॥ सर्व्वव्रतोपवासेषु सर्व्वेष्वेव तपःसु च । भुवः पर्य्यटने यत्तु सत्यवाक्येषु यद्भवेत् ॥ यत् पुण्यं सर्व्वयज्ञेषु दीक्षायाञ्च लभेन्नरः । तत् पुण्यं लभते प्राज्ञो गोभ्यो दत्त्वा तृणानि च ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ * ॥ धनिष्ठादिपञ्चनक्षत्रेषु गृहनिमित्ततृणकाष्ठा- हरणे दोषा यथा, -- “अग्निचौरभयं रोगो राजपीडा धनक्षतिः । संग्रहे तृणकाष्ठानां कृते वस्वादिपञ्चके ॥” इति ज्योतिःसारसंग्रहः ॥ (गन्धद्रव्यविशेषः । रामकर्पूर इति भाषा ॥ अस्य पर्य्याया यथा, -- “कुतृणञ्च सुगन्धञ्च तृणं शीतं सुशीतलम् ॥” इति वैद्यकरत्नमालायाम् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृणम् [tṛṇam], [तृह्-नक् हलोपश्च Uṇ.5.8]

Grass in general; किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी Bh.2.29.

A blade of grass, reed, straw.

Anything made of straw (as a mat for sitting); often used as a symbol of worthlessness or uselessness; तृणमिव लघुलक्ष्मीर्नैव तान- संरुणद्धि Bh.2.17; see तृणीकृ also.

Comp. अग्निः a fire of chaff of straw; ब्राह्मणस्त्वनधीयानस्तृणाग्निरिव शाम्यति Ms.3. 168.

fire quickly extinguished.

burning a criminal by twisting straw round his body and then setting it on fire. -अञ्जनः a chameleon. -अटवी a forest abounding in grass. -अन्नम् rice growing wild. -असृज् n.,-कुङ्कुमम्, -गौरम् a variety of perfume. -आवर्तः a whirlwind. -इन्द्रः the palmyra tree. -उल्का a torch of hay, a fire-brand made of straw. -ओकस् n. a hut of straw. -काण्डः, -ण्डम् a heap of grass. -कुटी, -कुटीर- कम् a hut of straw. -कूटम् a heap of straw. -कूर्चिका a whisk.

केतुः the palmyra tree.

a bamboo. -गणना thinking anything to be of no importance; यशसि रसिकता- मुपागतानां तृणगणना गुणरागिणां धनेषु Vikr.6.2. -गोधा a kind of chameleon. -ग्राहिन् m. a sapphire. -चरः a kind of gem (गोमेद). -जलायुका, -जलूका a caterpillar; यथा तृणजलूकेयं नापयात्यपयाति च । न त्यजेन्म्रियमाणो$पि प्राग्देहा- भिमतिं जनः ॥ Bhāg.4.29.77. -जम्भन् a. feeding on grass.-जातिः f. grass-kind, the vegetable kingdom; Ms.1 48. -ज्योतिस् n. the plant called ज्योतिष्मती; Ki.15. 47 com.

द्रुमः the palm tree.

the betel-nut tree.

the Ketaka tree.

the date-tree -धान्यम् grain growing wild or without cultivation (Mar. देवभात).

ध्वजः the palmyra tree.

a bamboo. -पीडम् hand-to-hand fighting; 'रज्जूकरणे तृणमिव यत्र बाह्वादिकं व्यावर्त्यते तद्युद्धम्' Mb.23.3.2 com. -पूलिक N. of a human abortion; Charaka 4.4.1. -पूली a mat, seat made of reeds. -प्राय a. worth a straw, worthless, insignificant. -बिन्दुः N. of a sage; R.8.79.-भुज् a. graminivorous; Ks.6. -भूत a. deprived of all power; Mb.7. -मणिः a sort of gem (amber).-मत्कुणः a bail or surety (perhaps a wrong reading for ऋणमत्कुण). -राज् m. the vine palm.

राजः the cocoa-nut tree.

the bamboo.

the sugarcane.

the palmyra tree.

वृक्षः the fanpalm tree.

the date-tree.

the areca-nut tree. -शालः the areca-nut tree, bamboo; तृणशालो राज- ताल्यां वेणौ Nm. -शीतम् a kind of fragrant grass. -शून्यम् N. of two plants केतकी and मल्लिका; तृणशून्यं तु मल्लिका Ak; परिलसत्तृणशून्यमतल्लिकापरिमलावहमारुतसेवितः Rām. Ch.4.32.-षट्पदः a kind of wasp (Mar. कुंभारीण). -सारा the plantain tree. -सिंहः an axe. -हर्म्यः a house of straw.

"https://sa.wiktionary.org/w/index.php?title=तृणम्&oldid=406375" इत्यस्माद् प्रतिप्राप्तम्