तृणस्कन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृणस्कन्द¦ तृणमिव स्कन्दति स्कन्द--अच्। तृणवच्चलन-स्वभावे
“तृणस्कन्दस्य नु विशः” ऋ॰

१ ।

१७

२ ।

३ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृणस्कन्द/ तृण--स्कन्द m. N. of a man RV. i , 172 , 3.

"https://sa.wiktionary.org/w/index.php?title=तृणस्कन्द&oldid=500030" इत्यस्माद् प्रतिप्राप्तम्