सामग्री पर जाएँ

तृण्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृण् [tṛṇ], 8 U. [तृणोति, तृणुते or तर्णोति, तर्णते) To eat grass, graze.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृण् cl.8. णोति, णुते, or तर्ण्, णुते, to eat Dha1tup. 1.

"https://sa.wiktionary.org/w/index.php?title=तृण्&oldid=406666" इत्यस्माद् प्रतिप्राप्तम्