तृतीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीयः, त्रि, (त्रयाणां पूरणः । त्रि + “त्रेः सम्प्र- सारणञ्च ।” ५ । २ । ५५ । इति तीयः सम्प्र- सारणञ्च ।) त्रयाणां पूरणः । इति व्याकर- णम् ॥ तेसरा इत्यादि भाषा । (यथा, मनुः । २ । ३५ । “चूडाकर्म्म द्बिजातीनां सर्व्वेषामेव धर्म्मतः । प्रथमेऽब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीय¦ त्रि॰ त्रयाणां पूरणः त्रि + तीयत्रेः मंप्रसारणञ्च। त्रयाणांपूरणे।
“वाग्दण्डं प्रथमं कुर्य्यात् धिगुपण्डं तदनन्त-रम्। तृतीयं धनदण्ड तु वधदण्डमतःपरम्”
“मातुःप्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः। द्वितीयन्तु पितु-स्तस्यास्तृतीयं तत्पितुः पितुः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीय¦ mfn. (-यः-या-यं) Third. f. (-या) The third lunation the third day of the fortnight. E. त्रि three, तीय affix, रि changed to the analogous vowel ऋ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीय [tṛtīya], a. The third.

यः The 3rd consonant of a Varga.

(in music) N. of measure. -यम् A third part; वनेषु च विहृत्यैवं तृतीयं भागमायुषः Ms.6.33. ind. For the 3rd time, thirdly; तृतीयमप्सु नृमणा अजस्रम् Rv.1.45.1.-Comp. -करणी the side of a square 3 times smaller than another. -प्रकृतिः m. or f.

a eunuch.

the neuter gender.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीय mf( आ)n. (fr. त्रिPa1n2. 5-2 , 55 ; See. also vii , 3 , 115 ; i , 1 , 36 Va1rtt. )the 3rd RV. etc.

तृतीय m. the 3rd consonant of a वर्ग( ग्, ज्, ड्, द्, ब्) RPra1t. VPra1t. APra1t. Pa1n2. Va1rtt. and Ka1s3.

तृतीय m. (in music) N. of a measure

तृतीय f. ( scil. विभक्ति)the terminations of the 3rd case , the 3rd case (instrumental) Pa1n2. APra1t. iii , 19

तृतीय mfn. ( Pa1n2. 5-3 , 48 ) forming the 3rd part , ( n. ) a 3rd part TS. TBr. S3Br. iii f. Ka1tyS3r. Mn. vi , 33 MBh. ; ([ cf. Zend thritya , Lat. tertius ; Goth. thridja.])

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीय वि.
(त्रि+तीय, त्रयाणां पूरकः, ‘त्रेः सम्प्रसारणं च’ पा. 5.2.55) तीसरा, ऋ.वे. 4.34.4 (सोमयाग का तृतीय सत्र)। तुण्ड तृतीय 245

"https://sa.wiktionary.org/w/index.php?title=तृतीय&oldid=500035" इत्यस्माद् प्रतिप्राप्तम्