तृतीयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीयः, त्रि, (त्रयाणां पूरणः । त्रि + “त्रेः सम्प्र- सारणञ्च ।” ५ । २ । ५५ । इति तीयः सम्प्र- सारणञ्च ।) त्रयाणां पूरणः । इति व्याकर- णम् ॥ तेसरा इत्यादि भाषा । (यथा, मनुः । २ । ३५ । “चूडाकर्म्म द्बिजातीनां सर्व्वेषामेव धर्म्मतः । प्रथमेऽब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात् ॥”)

"https://sa.wiktionary.org/w/index.php?title=तृतीयः&oldid=500036" इत्यस्माद् प्रतिप्राप्तम्