तृतीयक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीयक¦ पु॰ तृतीयेऽह्नि भवः रोगः कन्। तृतीयादनभवेज्वरभेदे स च
“दिनमेकमतिक्रस्य यो भवेत् स तृती-यकः” इत्युक्तलक्षणः।
“वाताधिकत्वात् प्रवदन्ति तजज्ञा-स्ततीयकञ्चापि चतुथकञ्च” सुश्रुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीयक¦ m. (-कः) A tertian ague. E. कन added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीयक [tṛtīyaka], a.

Recurring every third day, tertian (as a fever).

Occurring for the third time.

The third. -Comp. -ज्वरः tertian ague.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीयक mfn. ( Pa1n2. 5-2 , 81 ) recurring every 3rd day , tertian (fever) AV. i , v , xix Sus3r.

तृतीयक mfn. occurring for the 3rd time Pa1n2. 5-2 , 77 Ka1s3.

तृतीयक mfn. the 3rd , स्रुत्. Sa1h. vi , 226 and 239

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tṛtīyaka, ‘the tertian (fever),’ is mentioned in the Atharvaveda (i. 25, 4; v. 22, 13; xix. 39, 10). See Takman.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=तृतीयक&oldid=473568" इत्यस्माद् प्रतिप्राप्तम्