सामग्री पर जाएँ

तृद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृद् [tṛd], 1 P., 7 U. (तर्दति, तृणत्ति, तृन्त्ते, तृण्ण)

To cleave, split, pierce.

To kill, destroy, annihilate; भूतिं तृणद्मि यक्षाणाम् Bk.6.38,14.13,18;15.36,44.

To set free.

To disregard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृद् cl.7. ( impf. अतृणत्pf. ततर्द, p. A1. ततृदान; aor. अतर्दीत्Bhat2t2. ; fut. तर्दिष्यति, तर्त्स्य्Pa1n2. 7-2 , 57 )to cleave , pierce RV. Hariv. Bhat2t2. ; to split open , let out , set free RV. ; to destroy Bhat2t2. vi , 38 : Desid. तितर्दिषति, र्त्सतिPa1n2. 7-2 , 57 ; See. तर्द्.

"https://sa.wiktionary.org/w/index.php?title=तृद्&oldid=406785" इत्यस्माद् प्रतिप्राप्तम्