तृप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृप्तः, त्रि, (तृप प्रीणने + क्तः ।) तृप्तियुक्तः । इत्यमरः । ३ । १ । १०३ ॥ (यथा, नैषधे । ३ । ९३ । “शुद्धान्तसम्भोगनितान्ततुष्टे न नैषधे कार्य्यमिदं निगाद्यम् । अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृप्त वि।

प्रमुदितः

समानार्थक:हृष्ट,मत्त,तृप्त,प्रह्लन्न,प्रमुदित,प्रीत,प्रतीत

3।1।103।1।3

हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः। छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृप्त¦ त्रि॰ तृप--क्त।

१ तृप्तियुक्ते।
“नित्यं तृप्ता गृहेयस्यदेवायज्ञस्य धर्म्मतः” भा॰ व॰

५८ अ॰।
“स्वागतेनाग्नयस्तृप्ताआसनेन शतक्रतुः। पितरः पादशौचेन स्विन्नानेन गृहीयतिः” पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृप्त¦ mfn. (-प्तः-प्ता-प्तं) Contented, satisfied. E. तृप् to be pleased, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृप्त [tṛpta], a. [तृप्-क्त] Satiated, satisfied, contented. -प्तम् Satisfaction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृप्त mfn. satiated , satisfied with( gen. instr. , or in comp. ) AV. S3Br. etc.

तृप्त n. N. of a metre RPra1t. xvii , 5.

"https://sa.wiktionary.org/w/index.php?title=तृप्त&oldid=406864" इत्यस्माद् प्रतिप्राप्तम्