तृप्तिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृप्तिः, स्त्री, (तृप प्रीणने + भावे क्तिन् ।) भक्ष- णादिनाकाङ्क्षानिवृत्तिः । तत्पर्य्यायः । सौहि- त्यम् २ तर्पणम् ३ । इत्यमरः । २ । ९ । ५६ ॥ प्रीणनम् ४ आसितम्भवम् ५ । इति शब्द- रत्नावली ॥ (यथा, देवीभागवते । १ । १ । २० । “श्रुतान्यन्यानि सर्व्वज्ञ ! तन्मुखान्निःसृतानि च । नैव तृप्तिं व्रजामोऽद्य सुधापानेऽमरा यथा ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृप्तिः [tṛptiḥ], f. [तृप्-क्तिन्]

Satisfaction, contentment; R. 2.39,73;3.3; Ms.3.271; भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मे$मृतम् Bg.1.18.

Satiety, disgust.

Pleasure, gratification.

(Ved.) Water. -Comp. -कर, कारकa. giving satisfaction. -योगः satisfaction; तृप्तियोगः परेणापि महिम्ना न महात्मनाम् Śi.2.31.

"https://sa.wiktionary.org/w/index.php?title=तृप्तिः&oldid=406883" इत्यस्माद् प्रतिप्राप्तम्