सामग्री पर जाएँ

तृप्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृप्रः, पुं, (तृप्यत्यनेनेति । तृप + “स्कायितञ्चीति ।” उणां २ । १३ । इति रक् ।) घृतम् । इत्यु- णादिकोषः ॥ पुरोडाशः । इति संक्षिप्तसारे उणादिवृत्तिः ॥ (तर्पके, त्रि । यथा, ऋग्वेदे । ८ । २ । ५ । “न यं शुक्रो न दुराशीर्न तृप्रा उरुव्यचसम् । अपस्पृण्वते सुहार्दम् ॥” “तृप्रास्तर्पका अन्ये चरुपुरोडाशादयश्च यमिन्द्रं नापस्पृण्वते न न प्रीणयन्ति अपि तु प्रीणयन्त्येव तमिन्द्रं स्तुमः इति शेषः ।” इति तद्भाष्ये सायनः ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृप्र¦ पु॰ तृप--रक्।

१ पुरोडाशे उज्ज्वलद॰।

२ तर्पके त्रि॰
“न यंशुक्रो न दुराशीर्न तृप्राः” ऋ॰

८ ।

२ ।


“तृप्रास्तर्पकाः” भा॰

३ दुःखे न॰ ततः असहने आलु। तृप्रालु तदसहने।
“तृप्रंदुःखमिति माधवः” सि॰ कौ॰।

४ घृते न॰ उणादि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृप्र¦ m. (-प्रः) Ghee or oiled butter. E. तृप् to satisfy, Unadi affix रक्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृप्र [tṛpra], a.

Restless, anxious.

Pleased, satisfied.

Pleasing, satisfying. -प्रः A sacrificial cake (पुरोडाश).

प्रम् Ghee or an oblation thereof.

Suffering, sorrow (दुःख).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृप्र mf( आ)n. Ka1tyS3r. xxv , 11 , 30

तृप्र m. = पुरोडाश( Un2. Sch. and Sa1y. ; = घृतUn2. k.) RV. viii , 2 , 5

तृप्र m. See. त्रपिष्ठ.

"https://sa.wiktionary.org/w/index.php?title=तृप्र&oldid=406928" इत्यस्माद् प्रतिप्राप्तम्