तृषा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृषा, स्त्री, (तृष + क्विप् पक्षे टाप् ।) तृष्णा । (अस्याः निवारणोपायो यथा, -- “काश्मर्य्यं पद्मकोशीरं द्राक्षामधुकचन्दनम् । बालकं शर्करायुक्तं क्वाथं पित्ततृषापहम् ॥ वटद्रुमो रोध्रसिता च चन्दनं सदाडिमं तण्डुलधावनेन । पिष्टं सुशीतेन जलेन वापि पीतञ्च पित्तोत्थतृषापहञ्च ॥” इति हारीते चिकित्सितस्थाने चतुर्द्दशेऽध्याये ॥ भुक्तोद्भवायास्तृषाया हेतुर्यथा, -- “स्निग्धं तथाम्लं लवणञ्च भुक्तं गुर्व्वन्नमेवाशु तृषां करोति ॥” इति वैद्यकमाधवकरकृतरुग्विनिश्चये तृष्णाधि- कारे ॥) इच्छा । (यथा, हितोपदेशे । १ । २६६ । “लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् । तृषार्त्तो दुःखमाप्नोति परत्रेह च मानवः ॥”) कामकन्या । इति शब्दरत्नावली ॥ लाङ्ग- लिकीवृक्षः । इति शब्दचन्द्रिका ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृषा¦ f. (-षा) Thirst.
2. Wish, desire.
3. The daughter of KAMA: see the preceding.
4. A plant, (Commelina salicifolia:) see लाङ्गलिकी। E. तृष् to thirst, affixes क and टाप्; also तृष्णा, तर्षा, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृषा [tṛṣā], See तृष्. -Comp. -आर्त a. suffering from thirst, thirsty. -भू f. the bladder. -हम् water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृषा f. thirst Nal. ix , 27 Sus3r. Vet. etc.

तृषा f. strong desire Hit. i , 6 , 34

तृषा f. Desire as daughter of Love L.

तृषा f. Methonica superba L.

"https://sa.wiktionary.org/w/index.php?title=तृषा&oldid=500037" इत्यस्माद् प्रतिप्राप्तम्