तृष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृट्, [ष्] स्त्री, (तृष + क्विप् ।) इच्छा । तृष्णा । (यथा, ऋतुसंहारे । १ । ११ । “मृगाः प्रचण्डातपतापिता भृशं तृषा महत्या परिशुष्कतालवः ॥”) कामकन्या । इति मेदिनी । षे, १३ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष् स्त्री।

स्पृहा

समानार्थक:दोहद,इच्छा,काङ्क्षा,स्पृहा,ईहा,तृष्,वाञ्छा,लिप्सा,मनोरथ,काम,अभिलाष,तर्ष,भग,रुचि,तृष्णा,श्रद्धा,प्रतियत्न,छन्दस्

1।7।27।2।5

प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्. इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

तृष् स्त्री।

पिपासा

समानार्थक:उदन्या,पिपासा,तृष्,तर्ष,तृष्णा

2।9।55।2।3

सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम्. उदन्या तु पिपासा तृट्तर्षो जग्धिस्तु भोजनम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्(षा)¦ स्त्री तृष--सम्प॰ क्विप् वा टाप्।

१ आकाङ्क्षायां

२ पि-पासायां

३ कामकन्यायाञ्च शब्दर॰।

४ लाङ्गलीवृक्षे शब्दच॰
“लोभो जनयते तृषां तृषार्त्तो दुःखमाप्नोति” हितोप॰।
“कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम्” भा॰आश्व॰

५५ अ॰।
“न हन्ति मण्डूककुलं तृषाकुलः” ऋतु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्¦ f. (तृट्)
1. Thirst.
2. Thirst (metaphorical,) wish, desire, lust.
3. The daughter of KAMA, the deity of love. E. तृष् to thirst, affix क्विप्; also तृषा, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष् [tṛṣ], 4 P. (तृष्यति, तृषित)

To be thirsty; तृषित्वेवा$निशं स्वादु पिबन्तं सरितां पयूः Bk.7.16;14.3;15.51.

To wish, wish excessively, be eager or greedy.

तृष् [tṛṣ], f. [तृष्-संप˚ क्विप्] (nom. sing. तृट्-ड्)

Thirst; तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि Bh.3.92; Ṛs.1 11.

Strong desire, eagerness.

Desire personified as the daughter of Kāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष् cl.4. ष्यति( p. तृष्यत्A1. षाणpf. तातृषाणRV. [ तत्, vi , 15 , 5 ] ; 3. pl. तातृषुर्, x , 15 , 9 ; aor. Subj. तृषत्AV. ii , 29 , 4 ; ind.p. ष्ट्वा, xix , 34 , 6 ; षित्वाand तर्षित्वाPa1n2. 1-2 , 25 )to be thirsty , thirst , thirst for RV. etc. : Caus. ( aor. 1. pl. अतीतृषाम)to cause to thirst , iv , 34 , 11 ; ([ cf. Goth. thars , thaursus ; ?]) 2.

तृष् mfn. " longing for "See. अर्थ-

तृष् f. ( Siddh.stry. 23 ) thirst MBh. xiv Sus3r. VarBr2. etc.

तृष् f. strong desire L.

तृष् f. Desire as daughter of Love L.

"https://sa.wiktionary.org/w/index.php?title=तृष्&oldid=407054" इत्यस्माद् प्रतिप्राप्तम्