तृष्णा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्णा, स्त्री, (तृष + “तृषिशुषिरादिभ्यः कित् ।” उणां ३ । १२ । इति नः स च कित् ।) अना- त्मीयस्वीकारेच्छा । इति चण्डीटीकायां नागोजी- भट्टः ॥ सा लिप्सा । (यथा, रघुः । ८ । २ । “तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ॥”) पानेच्छा । इति मेदिनी । णे, १६ ॥ तत्- पर्य्यायः । उदन्या २ पिपासा ३ तृट् ४ तर्षः ५ इत्यमरः । ३ । ३ । ५१ ॥ तृषा ६ । इति शब्द- रत्नावली ॥ तर्पणम् ७ । इति जटाधरः ॥ * ॥ रोगविशेषः । तन्निदानं यथा, -- “वातात् पित्तात् कफात् तृष्णा सन्निपातात् द्रवक्षयात् । षष्ठी स्यादुपसर्गाच्च वातपित्ते तु कारणम् ॥ सर्व्वासु तत् प्रकोपो हि सौम्यधातुप्रशोषणात् । सर्व्वदेहे भ्रमात् कम्पतापकृद्दाहमोहकृत् ॥ जिह्वामूलगलक्लोमतालुतोयवहाः शिराः । संशोष्य तृष्णा जायन्ते तासां सामान्यलक्ष- णम् ॥ * ॥ मुखशोषो जलातृप्तिरन्नद्वेषः स्वरक्षयः । कण्ठोष्ठजिह्वाकार्क्कश्यं जिह्वानिष्क्रमणं क्लमः । प्रलापश्चित्तविभ्रंशो मृद्ग्रहोक्तास्तथामयाः । मरुतः क्षामता दैन्यं शङ्खतोदः शिरोभ्रमः ॥ गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः । शीताम्बुफेनवृद्धिश्च पित्तान्मूर्च्छास्यतिक्तता ॥ रक्तेक्षणत्वं सततं शोषो दाहोऽतिधूमकः । कफं रुणद्धि कुपितस्तोयवाहिषु मारुतः ॥ स्रोतःसु स कफस्तेन पङ्कवच्छोष्यते ततः । शूकैरिवाचितः कण्ठो निद्रामधुरवक्त्रता ॥ आत्मनः शिरसो जाड्यं स्तैमित्यच्छर्द्द्यरोचका । आलस्यमविपाकश्च यः स स्यात् सर्व्वलक्षणः ॥ आमोद्भवा च भक्ष्यस्य संरोधाद्बातपित्तजा । उष्णक्रान्तस्य सहसा शीताम्भो भजतस्तृषा ॥ तृष्णा वोर्द्ध्वं गतं कोष्ठं कुर्य्यात् पित्तरुजैव सा । या च पानातिपानोत्था तीक्ष्णाग्नेः स्नेह- पाकजा ॥ स्निग्धकट्वम्ललवणभोजनेन कफोद्भवा । तृष्णारसक्षयोक्तेन लक्षणेन क्षयात्मिका ॥ शोषमोहज्वराद्यस्य दीर्घरोगोपसर्गतः । यातृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता ॥” इति गारुडे तृष्णानिदानम् १५९ अध्यायः ॥ * ॥ कपित्थं कोलमम्लीका कुष्माण्डकमुपोदिका । खर्ज्जरं दाडिमं धात्री कर्कटी नलदाम्बु च ॥ जम्बीरं करमर्द्दञ्च वीजपूरं गवां पयः । मधूकपुष्पं ह्रीवेरं तिक्तानि मधुराणि च ॥ बालतालाम्बु शीताम्बु पयः पेटीप्रपानकम् । माक्षिकं सरसां तोयं शताह्वा नागकेशरम् । एलाजातीफलं पथ्या कुस्तुम्बुरु च टङ्गणम् । घनसारो गन्धसारः कौमुदी शिशिरानिलः चन्दनार्द्रप्रियाश्लेषो रत्नाभरणधारणम् । हिमानुलेपनञ्च स्यात् पथ्यमेतत्तृषातुरे ॥” अपथ्यानि यथा, -- “स्नेहाञ्जनस्वेदनधूमपान- व्यायामनस्यातपदन्तकाष्ठम् । गुर्व्वन्नमम्लं लवणं कषायं कटु स्त्रियं दुष्टजलानि तीक्ष्णम् ॥ एतानि सर्व्वाणि हिताभिलाषी तृष्णातुरो नैव भजेत् कदाचित् ॥” इति वैद्यकपथ्यापथ्यविधिग्रन्थे तृष्णाधिकारे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्णा स्त्री।

स्पृहा

समानार्थक:दोहद,इच्छा,काङ्क्षा,स्पृहा,ईहा,तृष्,वाञ्छा,लिप्सा,मनोरथ,काम,अभिलाष,तर्ष,भग,रुचि,तृष्णा,श्रद्धा,प्रतियत्न,छन्दस्

3।3।51।2।1

त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः। तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

तृष्णा स्त्री।

पिपासा

समानार्थक:उदन्या,पिपासा,तृष्,तर्ष,तृष्णा

3।3।51।2।1

त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः। तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्णा¦ स्त्री॰ तृष नाकिच्च।

१ पिपासायां,

२ लोभे,

३ अप्राप्ताभि-लाषे च अमरः

४ रोगभेदे। तन्निदामादि भावप्र॰उक्तं यथा
“भयश्रमाभ्यां वलसङ्क्षयाद्वा ऊर्द्धं चितं पित्तविवर्द्ध-नैश्च। पित्तं सवातं कुपितं नराणां तालुप्रपन्नं जनयेत्पिपासाम्। स्रोतःस्वपांवाहिषु दूषितेषु दोषैश्च तृट् सम्भ-वतीह जन्तोः। तिस्रः स्मृतास्ता क्षतजा चतुर्थी क्षया-त्तथान्यामसमुद्भवा च। भुक्तोद्भवा सप्तमिकेति तासांनिबोध लिङ्गान्यनुपूर्वशस्तु”। नराणां चितं स्वस्थानएव सञ्चितं पित्तं सवातं पित्तविवर्द्धनैः कद्वम्लोष्णादिभिःकुपितम्। भयश्रसाभ्यां बलसङ्क्षयादुपवासादेश्च त्वातःकुपितः। तद्द्वयं ऊर्द्ध्वं प्रसरत् तालुप्रपन्नं सत् पिपासांजनयेत्। न केवलं तालुन्येव दूषिते तृष्णा भवतिकिन्तु जलवाहिस्रोतःस्वपि। अत आह। स्रोतःस्वित्यादि। नन्वत्र बहुवचनमयुक्तम्। यतो जलवहेद्वे स्रोतसी सुश्रुतेनोक्ते। उच्यते। तयोरेवानेकप्रता-नयोगान्न दोषः। अपांवाहिषु स्रोतःस्विति जिह्वादे-रप्युपलक्षणम्। यत आह चरकः।
“रसवाहिनीश्चधमनीर्जिह्वाहृदयगलतालुक्लोम च। संशोष्य नॄणां देहेकुरुतस्तृष्णामतिवलौ पित्तानिलाविति”। सङ्ख्यामाहतिस्र इत्यादि। तृष्णायाः सामान्यं लक्षणमाह। [Page3347-a+ 38]
“सततं यं पिवेत्तोयं न तृप्तिमधिगच्छति। मुहुःकाङ्क्षति तोयन्तुतं तृष्णार्द्दितमादिशेत्। वातजायालक्ष-णमाह। क्षामास्यता मारुतसम्भवायां तोदस्तदा शङ्ख-शिरःसु चापि। स्रोतोनिरोधो विरसञ्चवक्त्रं शीताभि-रद्भिश्च विवृद्धिमेति”। शङ्खशिरःसु शङ्खयोः शिरसि च। स्रोतो निरोधः। पित्तजामाह
“मूर्च्छान्नविद्वेषविलाप-दाहरक्तेक्षणत्वं प्रततश्च शोषः। शीताभिनन्दो मुख-तिक्तता च पित्तात्मिकायां परिधूपनञ्च”। विलापः प्रलापःप्रततश्च शोषः अविरतश्च शोषः। शीताभिनन्दः शी-तेच्छा। परिधूपनं कण्ठाद्धूमनिर्गम इव। कफजामाह।
“वास्पावरोधात् कफसंवृतेऽग्नौ तृष्णा बलासेन भवेन्नरस्य। निद्रागुरुत्वं मधुरास्यता च तयार्द्दितः शुष्यति चाति-मात्रम्”। अग्नौ जठराग्नौ। कफसंवृते स्वकारणकुपितेन कफेनोपरिष्टादाच्छादिते। वास्पावरोधात् अग्ने-रुष्मावरोधात्। अवरुद्धानलोष्मणाम्बु वहस्रोतःशोषणात्बलासेन कफेन नरस्य तृष्णा भवेत्। तया तृष्णयाअर्दितः पीडितः शुष्यति कृशो भवति। क्षतजामाह।
“क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजामतातु”। क्षतस्य शस्त्रादिक्षतयुक्तस्य। रुक् पीडा। क्षय-जामाह।
“रसक्षयाद् या क्षयसम्भवा सा तयाभिभू-तस्तु निशादिनेषु। पेपीयतेऽम्भः स सुखं न याति तांसन्निपातादिति केचिदाहुः। रसक्षयोक्तानि च लक्ष-णानि तस्यामशेषेण भिषग् व्यवस्येत्”। रसक्षयलक्षणानिसुश्रुतेनोक्तानि
“रसक्षये हृत्पीडा कम्पः शोषः शून्यतातृष्णा चेति”। व्यवस्येत् जानीयात्। आमजामाह।
“त्रिदोषलिङ्गामसमुद्भवा च हृच्छूलनिष्ठीवनसादकर्त्री”। भुक्तोद्भवामाह।
“स्निग्धं तथाम्लं लवणञ्च भुक्तं गुर्वन्नसेवासु तृषां करोति”। लवणञ्चेति चकारात् कटु च। उपसर्गजामाह
“क्षीणस्वरः प्रताय्यं दीनाननहृदय-शुष्कगलतालुः। भवति खलु सोपसर्गात् तृष्णा साशोषिणी कष्टा”। शोषिणी धातुशोषिणी। उपसर्गानाह।
“ज्वरमोहं क्षयः श्वासो बाधिर्य्यं कास एव च। बहि-र्निर्गतजिह्वत्वं सप्तैते तदुपद्रवाः”। तद्युक्तायां अरिष्ट-त्वञ्चाह
“ज्वरमोहक्षयकासश्वासाद्युपसृष्टदेहिनाम्। सर्वास्त्वतिप्रसक्तारोग कृशानां वमिप्रसक्तानाम्। घोरो-पद्रवयुक्तास्तृष्णा मरणाय विज्ञेयाः”। आदिशब्दादती-सारादीनां ग्रहणम्। अतिप्रसक्ताः निरन्तराः। घोरो-पद्रवयुक्ताः अतीव मुखशोषादियुताः। [Page3347-b+ 38] तृष्णाशब्दस्य वरुत्रीशब्देन द्वन्द्वे उभयपदे प्रकृतिखरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्णा¦ f. (-ष्णा)
1. Thirst.
2. Desire, wish. E. तृष् to thirst, न Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्णा [tṛṣṇā], [तृष् न किच्च]

Thirst (lit. and fig.); तृष्णां चेह परित्यज्य को दरिद्रः क ईश्वरः H.1.164; Ṛs.1.15.

Desire, strong desire, greedy, avidity, desire of gain; तृष्णां छिन्द्धि Bh.2.77;3.5; R.8.2. -Comp. -क्षयः cessation of desire, tranquility of mind, contentment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्णा f. thirst , i , vii , ix AV. S3Br. etc.

तृष्णा f. desire , avidity (chiefly ifc. ) R. Ragh. BhP. etc.

तृष्णा f. Avidity as mother of दम्भ( Prab. ii , 11/12 ) , daughter of Death ( मृत्युVP. i , 7 , 31 ; or मारLalit. xxiv , 20 ), generated by वेदनाand generating उपादान( Buddh. )

तृष्णा f. See. अति-.

"https://sa.wiktionary.org/w/index.php?title=तृष्णा&oldid=500038" इत्यस्माद् प्रतिप्राप्तम्