तृह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृह् [tṛh], 7. P., 1 U., 6 P. (तृणेढि, तर्हयति-ते, तृहति, तृढ; desid. तितृक्षति, तितर्हिषति, तितृंहिषति) To injure, hurt, kill, strike; न तृणेह्मीति लोको$यं मां विन्ते निष्पराक्रमम् Bk.6.39; (तानि) तृणेढु रामः सह लक्ष्मणेन 1.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृह् cl.7. ( Impv. तृणेढु; Subj. pl. तृणहान्; aor. अतृहम्AV. ; अतर्हीत्Bhat2t2. ; अतृक्षत्, Durga1d. ; pf. ततर्हAV. ; pr. p. nom. m. तृंहत्RV. x , 102 , 4 ; f. du. हतीS3Br. xii , 2 , 2 , 2 ; ind.p. तृढ्वाPass. pl. तृह्यन्ते, p. ह्यमाणAV. ; cl.6. तृहति, तृंह्Dha1tup. )to crush , bruise RV. AV. TS. i , 5 , 7 , 6 S3Br. Bhat2t2. : Desid. तितृक्षति, तितृंहिषतिPa1n2. 1-2 , 10 Siddh. ; See. वि-; तर्हण, तृंहण, तृढ.

"https://sa.wiktionary.org/w/index.php?title=तृह्&oldid=407138" इत्यस्माद् प्रतिप्राप्तम्