तॄ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तॄ, तर । अभिभवे । प्लुत्याम् । इति कविकल्प- द्रुमः ॥ (भ्वां-परं-सकं-प्लतौ अकं-सेट् ।) तरः । प्लवनपूर्ब्बकदेशान्तरगमनम् । प्लुतिर्म्मज्जना- भावः । तरति नदीं भेलया पान्थः । तरति सकलदुःखं वामनं भावयद्यः । तरति शुष्क- काष्ठं जले मज्जति नेत्यर्थः ॥ इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तॄ¦ तरणे प्लवने अभिभवे च भ्वा॰ प॰ सक॰ सेट्। तरति अ-तारीत्। ततार।
“तरति ब्रह्महत्यां योऽश्वमेधेनयजते” तरति शोकमात्मविद्” श्रुतिः शत॰ ब्रा॰

१४ ।

७ ।

१ ।

२२
“ततार ताराधिपखण्डधारी” कुमा॰
“क्रमेणतस्मिन्नथ तीर्णदृक्पथे” नैष॰। तेरतुः। तरीरितातरि(री)ष्यति। तीर्य्यात्। तरीतुं तरितुं तीर्त्त्वातीर्य्यते। तारयति तितीर्षति।
“तितीर्षुर्दुस्तरंमोहात्” रघुः।
“ताञ्च तर्तुं प्रयच्छामीमित्यत्रार्षः इडभावः। अति + अतिक्रम्य गमने।
“खर्गानतितरन्ति ते” हितो॰।
“न यस्य कश्चातितितर्त्ति मायाम्” भाग॰

८ ।

५ ।

३० । यङ्-लुङोरूपम्। वि + अति + विशेषेण अतिक्रमे।
“यदा ते मोहकलिलं बुद्धि-र्व्यतितरिष्यति” गीता। अभि + उल्लङ्घने।
“कथं नाभ्यतरामस्तां पाण्डवानामनीकिनीम्” भा॰ द्रो॰

२८

० । अब + अवनमने।
“अथोरुदेशादवतार्य्य पादम्” कुमा॰। अवतारः।
“अवतरतः सिद्धिपरं शब्दस्य मनोरथस्य वा” मालविकाग्नि॰। उद् + उत्थाने अक॰।
“सपल्वलोत्तीर्णवराहयूथम्” रघुः। उल्लङ्घने सक॰।
“उदतारीदुदन्वन्तम्”
“उदतारिषु-रम्भोधिम्” भट्टिः। निम् + निःशेषेण तरणे।
“कथञ्च निस्तरेयास्मात्” भा॰ व॰

१५

५६

६ श्लो॰। वि + दाने।
“तडिल्लेखालक्ष्मीर्वितरति पताकावलिरियम्”
“ज्योत्स्ना शङ्कामिह वितरति”

१ किरा॰। सम् + सम्यक् तरणे (सां तार देओया)। [Page3348-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तॄ¦ r. 1st cl. (तरति)
1. To pass over or across.
2. To pass or float over, to navigate.
3. To float or swim.
4. To overcome, to surpass, With अव prefixed, To descend, as from heaven. With आङ्, To cross by a boat, &c. With उत्, {%a%} To pass over or above; {%b%} To answer; {%c%} To land, to arrive at the opposite shore. With दुर्, To cross with difficulty. With निर्, To cross safely, to obtain salvation. With प्र, To excel or surpass. With वि, {%a%} To pass from; {%b%} To relin- quish, to give, to give away, to give alms. With सम् To swim over. E. भ्वा-पर-सक-सेट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तॄ [t]ॄ, 1 P. (तरति, ततार, अतारीत्, तरि-री-ष्यति, तीर्ण)

To cross over, cross; केनोडुपेन परलोकनदीं तरिष्ये Mk.8.23; स तीर्त्वा कपिशाम् R.4.38; Ms.4.77.

(a) To cross over, traverse (as a way); (अध्वानं) ततार ताराधिपखण्डधारी Ku.7.48; Me.19. (b) To sail across, navigate (as a river).

To float, swim; शिला तरिष्यत्युदके न पर्णम् Bk.12.77; Bṛi. S.8.14.

(a) To get over, surmount, overcome, overpower; धीरा हि तरन्त्यापदम् K.175; कृच्छ्रं महत्तीर्णः R.14.6; Pt.4.1; Bg.18.58; Ms.11.34. (b) To subdue, destroy, become master of.

To go to the end of, master completely; ततार विद्या R.3.3.

To fulfil, accomplish, perform (as a promise); दैवात्तीर्णप्रतिज्ञः Mu.4.12.

To be saved or rescued, escape from; गावो वर्षभयात्तीर्णा वयं तीर्णा महाभयात् Hariv.

To acquire, gain; मनोजवा अयमान आयसीमतरत् पुरम् Rv.8.1.8.

To move forward rapidly.

To fill completely, pervade.

To live through (a definite period).

To deliver, liberate from.

To strive together, compete. -Pass. (तीर्यते) To be crossed &c.-Caus. (तारयति-ते)

To carry or lead over; तारयस्व च मां गङ्गाम् Rām.7.46.29.

To cause to arrive at; नः पिता यो$स्माकमविद्यायाः परं पारं तारयसीति Praśna Up.6.8.

To save, rescue, deliver, liberate. -Desid. (तितीर्षति, तित- रिषति, तितरीषति) To wish to cross &c.; दोर्भ्यां तितीर्षति तरङ्गवतीभुजङ्गम् K.P.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तॄ cl.1 P. (rarely A1. ) तरति( Subj. तरत्impf. अतरत्, p. तरत्inf. तरध्यै, रीषनिRV. ) cl.5. तरुते( x , 76 , 2 ; Pot. 1. pl. तुर्याम, v f. ) cl.3. तितर्ति( BhP. ; p. nom. pl. तित्रतस्RV. ii , 31 , 2 ; Pot. तुतुर्यात्, v f. viii ) , with prepositions Ved. chiefly cl.6 P. A1. ( तिरतेSubj. तिरातिimpf. अतिरत्, p. तिरत्inf. तिरम्, तिरेRV. ; aor. अतारीत्, i , vii ; 1. pl. रिष्मi , vii , रिमviii , 13 , 21 ; तरुषन्तेv , तi , षेमvii [ cf. Pa1n2. 3-1 , 85 Ka1s3. ] ; A1. and Pass. -तारिRV. ; P. अतार्षीत्BhP. ; षम्MBh. Das3. ; pf. ततारRV. etc. ; 3. pl. तितिरुर्, i f. ; तेरिथ, रतुर्Pa1n2. 6-4 , 122 ; p. तितिर्वस्gen. ततरुषस्RV. ; fut. तरिष्यति, रीष्, तरिता, रीता[ cf. प्र-तर्] Pa1n2. 7-2 , 38 ; तरुताRV. i ; Prec. तीर्यात्, तरिषीष्टVop. ; inf. तर्तुम्MBh. R. ; रीत्iv f. रित्MBh. i Hariv. R. v ; ind.p. तीर्त्वाAV. ; -तूर्यSee. वि-)to pass across or over , cross over (a river) , sail across RV. etc. ; to float , swim VarBr2S. lxxx , 14 Bhat2t2. xii Ca1n2. ; to get through , attain an end or aim , live through (a definite period) , study to the end RV. etc. ; to fulfil , accomplish , perform R. i f. ; to surpass , overcome , subdue , escape RV. etc. ; to acquire , gain , viii , 100 , 8 MBh. xii R. ; A1. to contend , compete RV. i , 132 , 5 ; to carry through or over , save , vii , 18 , 6 MBh. i , iii : Caus. तारयति( p. रयत्)to carry or lead over or across Kaus3. MBh. etc. ; to cause to arrive at AV. xviii Pras3nUp. vi , 8 ; to rescue , save , liberate from( abl. ) Mn. MBh. etc. : Desid. तितीर्षति(also तितरिषति, रीष्Pa1n2. 7-2 , 41 ; p. A1. तितीर्षमाणMBh. xiii , 2598 )to wish to cross or reach by crossing Kat2hUp. MBh. BhP. iv : Intens. तर्तरीति(2. du. रीथस्; p. gen. तरिल्रतस्[ Pa1n2. 7-4 , 65 ] ; See. also वि-; तातर्ति, 92 Sch. )to reach the end by passing or running or living through RV. ; ([ cf. तर, तिरस्, तीर्ण; Lat. termo , trans ; Goth. thairh.])

"https://sa.wiktionary.org/w/index.php?title=तॄ&oldid=500040" इत्यस्माद् प्रतिप्राप्तम्