ते

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ते, व्य, त्व्या, इति त्रिकाण्डशेषः ॥ (गौरी । यथा, सङ्गीतदामोदरः । “तेशब्देनोच्यते गौरी नशब्देनोच्यते हरः । तन माङ्गलिकश्चाय शब्दस्तेन इति स्मृतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ते¦ अव्य॰ तम--वा॰ डे।

१ त्वयेत्यर्थे त्रिका॰।

२ गौर्य्यां तेनशब्देदृश्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ते¦ ind. With or by thee. E. ते substituted for त्वया, but not to be con- founded with the optional inflection of the 4th and 6th cases of युष्मद् thou.

"https://sa.wiktionary.org/w/index.php?title=ते&oldid=500041" इत्यस्माद् प्रतिप्राप्तम्