तेजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजः, [स्] क्ली, (तेजयति तेज्यतेऽनेन वा । तिज निशाने + “सर्व्वधातुभ्योऽसुन् ।” उणां । ४ । १८८ । इति असुन् ।) दीप्तिः । (यथा, माघे । २ । ६२ । “अन्यदुच्छङ्खलं सत्त्वमन्यच्छास्त्रनियान्त्रितम् । सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥”) प्रभावः । (यथा, महाभारते । ६ । १४ । ४८ । “तस्मान्नूनं महावीर्य्याद्भार्गवाद्युद्धदुर्म्मदात् । तेजोवीर्य्यबलैर्भूयान् शिखण्डी द्रुपदात्मजः ॥”) भाषापरिच्छेदः ॥ (विष्णुः । यथा, महा- भारते । १३ । १४९ । ४३ । “ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः ॥” शिवः । यथा, तत्रैव । १३ । १७ । ५२ । “तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो- ऽवरः ॥” द्रिसप्ततिसाध्यमौलिककायस्थानामन्यतमः । तत्र अकारान्तोऽयम् । यथा, कुलदीपिकायाम् । “खामः क्षोमो घर वैओषो वीदस्तेजश्चार्णव आशः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजः [tējḥ], 1 Pungency.

Sharpness (of a weapon).

Brilliancy.

Spirit.

तेजः [tējḥ] तेजनम् [tējanam], तेजनम् See under तिज्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजः = जस्.

"https://sa.wiktionary.org/w/index.php?title=तेजः&oldid=407166" इत्यस्माद् प्रतिप्राप्तम्