तेजस्विन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजस्वी, [न्] त्रि, (तेजोऽस्त्यस्येति । विनिः ।) तेजोयुक्तः । यथा, -- “महातपस्वी तेजस्वी ब्रह्मचारी च सुव्रती । युष्मद्बिधोक्तं शास्त्रञ्च पठित्वान्यश्च पण्डितः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ (इन्द्रस्य पुत्त्रविशेषः । यथा, महाभारते । १ । १९८ । २९ । “शान्तिश्चतुर्थस्तेषां वैतेजस्वी पञ्चमः स्मृतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजस्विन्¦ त्रि॰ तेजस् + अस्त्यर्थे विनि। तेजोयुक्ते
“तेज-स्विमध्ये तेजस्वी दवीयानपि गण्यते” माघः। स्त्रियांङीप्। सा च

२ ज्योतिष्मतीलतायां शब्दर॰।

३ महा-ज्योतिष्मतीलतायाम् राजनि॰।
“तेजोस्विनी कफ-श्वासकासास्यामयवातहृत्। पाचन्युष्णा कटुस्तिक्तारु-चिवह्निप्रदीपनी” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजस्विन्¦ mfn. (-स्वी-स्विनी-स्वि)
1. Famous, celebrated.
2. Splendid, &c. see the preceding. f. (-स्विनी) Heartpea: see ज्योतिष्मती। E. तेजस् splendour, &c. विनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजस्विन् [tējasvin], a. (-नी f.)

Brilliant, bright.

Powerful, heroic, strong; न तेजस्तेजस्वी प्रसृतमपरेषां विषहते U.6.14; Ki.16.16.

Dignified, noble.

Famous, illustrious.

Violent; Bṛi. S.11.2.

Haughty.

Lawful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजस्विन्/ तेजस्--विन् mfn. ( Pa1n2. 5-2 , 122 Ka1s3. )sharp (the eye) Bhartr2.

तेजस्विन्/ तेजस्--विन् mfn. brilliant , splendid , bright , powerful , energetic TS. ii f. TBr. etc.

तेजस्विन्/ तेजस्--विन् mfn. violent VarBr2S. ci , 2

तेजस्विन्/ तेजस्--विन् mfn. inspiring respect , dignified , noble Mn. etc.

तेजस्विन्/ तेजस्--विन् mfn. = -करTUp. ii , 1

तेजस्विन्/ तेजस्--विन् m. N. of a son of इन्द्रMBh. i , 7304

तेजस्विन्/ तेजस्--विन् m. महा-ज्योतिष्मतीL.

"https://sa.wiktionary.org/w/index.php?title=तेजस्विन्&oldid=500045" इत्यस्माद् प्रतिप्राप्तम्