तेजित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजितः, त्रि, (तिज + क्तः ।) तीक्ष्णीकृतः । शाणान इति भाषा । तत्पर्य्यायः । निशितः २ क्षुतः ३ शाणितः ४ । इत्यमरः । ३ । १ । ९१ ॥ शान्तः ५ शाणादिमार्ज्जितः ६ । इति शब्द- रत्नावली ॥ क्ष्णुतः ७ निशातः ८ शितः ९ शातः १० । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजित वि।

शाणादिना_तीक्ष्णीकृतम्

समानार्थक:निशित,क्ष्णुत,शात,तेजित

3।1।91।1।6

रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते। स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजित¦ त्रि॰ तिज--णिच्--क्त। शाणिते तीक्ष्णीकृते अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजित¦ mfn. (-तः-ता-तं)
1. Sharpened, whetted, polished, burnished.
2. Excited, invigorated, stimulated. E. तिज् to sharpen; णिच् and क्त affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजित [tējita], a.

Sharpened, whetted.

Excited, stimulated, prompted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजित mfn. sharpened , whetted (arrows) MBh. v f.

तेजित mfn. excited , stimulated Hariv. 5208 ; 9644.

"https://sa.wiktionary.org/w/index.php?title=तेजित&oldid=407355" इत्यस्माद् प्रतिप्राप्तम्