तेजोमय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजोमय¦ त्रि॰ तेजस् + प्रचुरार्थे विकारे वा मयट्।

१ तेजः-प्रचुरे

२ तेजोविकारे

३ ज्योतिर्मये च। स्त्रियां ङीप्।
“तेजोमयी वाक्” इति छा॰ उ॰ श्रुतिः।
“तस्य तेजोमयालोका भवन्ति ब्रह्मवादिनः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजोमय¦ mfn. (-यः-यी-यं) Luminous, brilliant, consisting or made of light. E. तेलस्, मयट् made of.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजोमय [tējōmaya], a.

Glorious.

Bright, brilliant, luminous; तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् (रूपम्) Bg.11. 47.

Full of energy, spirited.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजोमय/ तेजो--मय mf( ई)n. consisting of splendour or light , shining , brilliant , clear (the eye) S3Br. xiv ChUp. S3vetUp. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=तेजोमय&oldid=500046" इत्यस्माद् प्रतिप्राप्तम्