तेजोमूर्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजोमूर्ति¦ पु॰ तेजस्तेजस्वती मूर्त्तिर्यस्य।

१ सूर्य्ये

२ तेजआत्मके

३ तेजः प्रचुरे च त्रि॰।
“स गच्छति परं स्थानंतेजोमूर्त्तिपथर्जुना” मनुः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेजोमूर्ति/ तेजो--मूर्ति mfn. consisting totally of light , iii , 93 .

"https://sa.wiktionary.org/w/index.php?title=तेजोमूर्ति&oldid=407439" इत्यस्माद् प्रतिप्राप्तम्