तेन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेन, व्य, तद्धेतुना । इत्यमरटीकायां भरतः ॥ सेइ निमित्ते इति भाषा ॥

तेनः, पुं, (ते गौरी न शिवो यत्र ।) गानाङ्ग- विशेषः । यथा, सङ्गीतदामोदरे । “तेनेति शब्दस्तेनः स्यात् मङ्गलानां प्रदर्शकः । ते शब्देनोच्यते गौरी नशब्देनोच्यते हरः ॥ तेन माङ्गालकश्चायं शब्दस्तेन इति स्मृतः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेन¦ अ॰ तद् + बा॰ एन।

१ तद्धेतुनेत्यर्थे भरतः। ते इति न इतिशब्दौ यत्र।

२ गानाङ्गभेदे पु॰।
“तेनेति शब्दस्तेनःस्यान्मङ्गलानां प्रदर्शकः। तेशब्देनोच्यते गौरी नशब्दे-नोच्यते हरः। तेन माङ्गलिकश्चायं शब्दस्तेन इतिस्मृतः” सङ्गी॰ दा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेन¦ ind. Therefore, thence, for that reason, on that account, the correlative to येन। E. The third case of तद् that, used as a particle.

तेन¦ m. (-नः) A note or cadence introductory to a song, &c. E. ते said to mean GAURI and न SIVA; whose favour is secured by this word.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेन [tēna], A note introductory to a song.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तेन m. a note or cadence introductory to a song.

तेन ind. ( instr. of 2. त)in that direction , there (correl. to येन, " in which direction , where ") SaddhP. iv Pa1n2. 2-1 , 14 Ka1s3.

तेन ind. in that manner , thus (correl. to येन, " in what manner ") , Pa1rGr2. ii , 2 Mn. iv , 178 Vop. v , 7 Page455,1

तेन ind. on that account , for that reason , therefore (correl. to येन[ Mn. MBh. ] , यद्[ S3Br. iv , 1 , 5 , 7 Mn. i , iii R. ii ] , यस्मात्[ MBh. R. ] , यतस्[ Sa1h. i , 2 Hit. ])

तेन ind. तेन हि, therefore , now then S3ak. Vikr. i , 3/4.

"https://sa.wiktionary.org/w/index.php?title=तेन&oldid=407504" इत्यस्माद् प्रतिप्राप्तम्