तैक्ष्ण्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैक्ष्ण्यम्, क्ली, (तीक्ष्णस्य भावः । तीक्ष्ण + ष्यञ् ।) तीक्ष्णता । इति व्याकरणम् ॥ (यथा, सुश्रुते । १ । ५ । “शौर्य्यमाशुक्रियाशास्त्रतैक्ष्ण्यमस्वेदवेपथू ॥” कठोरता । यथा, रामायणे । २ । २१ । ४४ । “तदेतां विसृजानार्य्यां क्षत्त्रघर्म्माश्रितां मतिम् । धर्म्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ॥” क्रूरता । यथा, मनुः । ४ । १६३ । “द्वेषं दम्भञ्च मानञ्च क्रोधं तैक्ष्ण्यञ्च वर्जयेत् ॥” “मात्सर्य्यं धर्म्मानुत्साहामिमानकोपक्रौर्य्याणि- त्यजेत् ।” इति तट्टीकायां कुल्लूकभट्टः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैक्ष्ण्य¦ n. (-क्ष्ण्यं)
1. Sharpness.
2. Heat.
3. Pungency.
4. Fierceness, cruelty. E. तीक्ष्ण, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैक्ष्ण्यम् [taikṣṇyam], 1 Sharpness (of a knife), acuteness.

Pungency.

Fierceness, severity, cruelty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैक्ष्ण्य n. sharpness (of a knife) Sus3r. i , 5

तैक्ष्ण्य n. pungency (of drugs) , i , iii f. R.

तैक्ष्ण्य n. fierceness , severity Mn. iv , 163 MBh. R. Sa1h.

तैक्ष्ण्य n. pain , Priyad. i , 4/5 .

"https://sa.wiktionary.org/w/index.php?title=तैक्ष्ण्य&oldid=500049" इत्यस्माद् प्रतिप्राप्तम्