तैलङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलङ्गः, पुं, देशविशेषः । इति शब्दरत्नावली ॥ (यथा, शब्दार्थचिन्तामणिधृतवचनम् । “श्रीशैलन्तु समारभ्य चोलेशान्मध्यभागतः । तैलङ्गदेशो देवेशि ! ध्यानाध्ययनतत्परः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलङ्ग¦ पु॰
“श्रीशैलं तु समारभ्य चोलेशान्मध्यभागतः। तैलङ्ग-देशो देवेशींत्युक्ते

१ देशे।

२ तत्रस्थे जने ब॰ व॰। शब्दरत्ना॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलङ्ग¦ m. (-ङ्गः) The part of the peninsula south of Orissa to Madras, the modern Carnatic.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलङ्गः [tailaṅgḥ], N. of a country, the modern Telangana or Karnatak. -गाः (pl.) The people of this country.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलङ्ग mfn. relating to the Telinga country

तैलङ्ग m. pl. its inhabitants Kuval. Sch.

"https://sa.wiktionary.org/w/index.php?title=तैलङ्ग&oldid=407934" इत्यस्माद् प्रतिप्राप्तम्