तैलफल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलफलः, पुं, (तैलप्रधानं फलं यस्य ।) इङ्गुदी । विभीतकः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलफल¦ पु॰ तैलं फले यस्य। इङ्गुदीवृक्षे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैलफल/ तैल--फल m. the sesamum plant Npr.

तैलफल/ तैल--फल m. Terminalia Catappa L.

तैलफल/ तैल--फल m. Terminalia Bellerica L.

"https://sa.wiktionary.org/w/index.php?title=तैलफल&oldid=408031" इत्यस्माद् प्रतिप्राप्तम्