तोक्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्मम्, क्ली, कर्णमलम् । इति हेमचन्द्रः ॥ मेषः । इत्यजयपालः ॥

तोक्मः, पुं, (तकन्ति हसन्ति आनन्दिता भवन्ति लोका अनेनेति । तक + बाहुलकात् मः ओत्वञ्च ।) हरिद्यवः । अपक्वयवः । इत्य- मरः । २ । ९ । १६ । (“यबास्तोक्माः भृष्ट- ब्रीहयो लाजाः ।” इति वाजसनेयसंहितायां महीधरः । १९ । १ ॥ क्वचित् क्लीवलिङ्गोऽयम् । यथा, वाजसनेयसंहितायाम् । १९ । १३ । “दीक्षायै रूपं£शष्पाणि प्रायणीयस्य तोक्मानि ॥”) पल्लवाद्यङ्कुरः । यथा, -- “पत्रपुष्पफलच्छायामूलवल्कलदारुभिः । गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वते ॥” इति श्रीभागवते । १० । २२ । २५ ॥ “निर्यासो घनरसः तोक्माः पल्लवाद्यङ्कुराः ।” इति तट्टीकायां श्रीधरस्वामी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्म पुं।

अपक्वयवः

समानार्थक:तोक्म

2।9।16।1।1

तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः। हरेणुरेणुकौ चास्मिन्कोरदूषस्तु कोद्रवः॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्म¦ पु॰ तक म पृषो॰ अत ओत्त्वम्। हरिद्वर्णे अपक्व-यवे अमरः।

२ हरिद्वर्णे हेमच॰।

३ कर्णमले न॰ हेम॰।

४ मेघे पु॰ अजयपालः।

५ नवप्ररूढे यवे यवाङ्कुरे न॰।
“प्रायणोयस्य तोक्मानि” यजु॰

१९ ।

१३ ।
“तोक्मानि नव-प्ररूढयवाः” वेददी॰।
“पत्रपुष्पफलच्छायाभूलबल्कलदा-रुभिः। गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वतेभाग॰

१० ।

२२ ।

२५
“तीक्माः पल्लवाद्यङ्कुराः” श्रीधरः तेन

६ तदर्थेऽपि च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्म¦ m. (-क्मः)
1. Green or unripe barley.
2. Green, (the colour.) n. (-क्मं)
1. The wax of the ear.
2. A cloud. E. तक् to deride, म affix, and ओ substituted for the radical vowel; it is also written तोक्य। [Page321-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्मः [tōkmḥ], 1 A young green blade of corn, green barley; Bh&amcr;g.4.21.2.

Green colour.

A cloud. -क्मम् The wax of the ear.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्म m. See. मन्

तोक्म m. a young shoot BhP. x

तोक्म m. green colour L.

तोक्म n. ear-wax L.

तोक्म n. a cloud L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्म न.
धान का अङ्कुर, श्रौ.सू. (अं) 1.9०3 (सौत्रामणी के लिए ‘सुरासोम’ में प्रयुक्त।

"https://sa.wiktionary.org/w/index.php?title=तोक्म&oldid=478556" इत्यस्माद् प्रतिप्राप्तम्