तोत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोत्र नपुं।

गजतोदनदण्डः

समानार्थक:तोत्र,वेणुक

2।8।41।1।1

तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले। अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम्.।

सम्बन्धि1 : हस्तिः

पदार्थ-विभागः : उपकरणम्,आयुधम्

तोत्र नपुं।

वृषभादिप्रेरणदण्डः

समानार्थक:प्राजन,तोदन,तोत्र

2।9।12।2।3

लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः । प्राजनं तोदनं तोत्रं खनित्रमवदारणे॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोत्र¦ n. (-त्रं)
1. A stick or bamboo, with a sharp iron head, used for guiding an elephant.
2. A goad or pike for driving cattle. E. करणे ष्ट्रन्; also तोदन |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोत्रम् [tōtram], [तुद्-करणे ष्ट्रन्] A goad for driving cattle or elephants; तोत्राङ्कुशनिपातश्च आयुधानां च निःस्वनः Mb.6.45. 5; नामृष्यत्तदधिक्षेपं तोत्राहत इव द्विपः Bhāg.8.11.11. -Comp. -वेत्रम् a rod borne by Viṣṇu.

"https://sa.wiktionary.org/w/index.php?title=तोत्र&oldid=408322" इत्यस्माद् प्रतिप्राप्तम्