तोय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोयम्, क्ली, (“तवतेर्वृद्धिकर्म्मणः + ‘अघ्न्यादयश्च ।’ उणां ४ । १०८ । इति यत्प्रत्ययो निपातितो द्रष्टव्यः । वर्द्धते वर्षासु । ‘तुदति तोयम्’ इति क्षीरस्वामी । तुदतेः पूर्ब्बवत् यत्प्रत्यये निपा- तनात् दकारलोपे गुणः । यद्बा, तुदिः सौत्र आवरणार्थः ।” इति निघण्टुनिर्व्वचने देव- राजयज्वा । १ । १२ । ९२ ।) जलम् । इत्य- मरः । १ । १० । ४ ॥ (यथा, देवीभागवते । १ । ६ । २९ । “तया ततमिदं तोयं तदाधारञ्च तिष्ठति ॥” पूर्ब्बाषाढानक्षत्रम् । जलदैवतत्वादस्य तथा- त्वम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोय नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।4।2।3

कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्. अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोय¦ न॰ सौ॰ तु--विच् तवे पूर्त्त्यै याति या क।

१ जले

२ पूर्वा-षाढानक्षत्रे च।
“ऊद्धृत्य मेघैस्ततः एव तोयम्” माघः।
“मृत्तोयैः शुध्यते शोध्यं नदीवेगेन शुध्यति” मनुः। पूर्वाषाढानक्षत्रस्य जलदैवतत्वात् तथात्वम्।

३ लग्ना-वधिचतुर्थस्थाने च ज्यो॰ त॰। तत्र जलस्य चिन्त-नीयत्वात् तथात्वम्। [Page3354-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोय¦ n. (-यं) Water. E. तु to surround, Unadi affix कोय or ताय to nourish, अच् affix, and आ changed irregularly to ओ or तु + विच् तवे पूर्त्त्यै याति या + क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोयम् [tōyam], 1 Water; Ś.7.12.

The constellation पूर्वाषाढा or its regent. -Comp. -अग्निः submarine fire; Mb.12. -अञ्जलिः see तोयकर्मन्. -अधिवासिनी trumpetflower. -आत्मन् m. the Supreme Being. -आधारः, -आशयः a lake, well, any reservoir of water; तोयाधार- पथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः Ś.1.14. -आलयः the ocean, sea. -ईशः 'lord of waters', an epithet of Varuṇa. (-शम्) the constellation called पूर्वाषाढा. -उत्सर्गः discharge of water, raining; तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः Me.39. -कर्मन् n.

ablutions of various parts of the body performed with water.

libations of water to the deceased; तोयकर्मणि तं कुन्ती कथयामास सूर्यजम् Mb.12.1.22. -काम a.

fond of water.

thirsty. (-मः) a sort of crane. -कृच्छ्रः, -च्छ्रम् a kind of penance, drinking nothing but water for a fixed period. -क्रीडा sporting in water; Me.35. -गर्भः the cocoanut. -चरः an aquatic animal. -डिम्बः, -डिम्भः hail. -दः a cloud; R.6.65; V.1.14. ˚अत्ययः the autumn. -दम् ghee; 'तोयदो मुस्तके मेघे पुमानाज्ये नपुंसकम्' Medinī. -धरः a cloud.

धारः a cloud.

raining.

धिः, निधिः the ocean.

the number 'four'. ˚प्रियम् cloves. -नीवी the earth. -पाषाणजमलम् oxide of zinc.-पुष्पी, -प्रष्ठा trumpet-flower. -प्रसादनम् the clearingnut tree or its nut, see अम्बुप्रसादन or कतक. -मलम् seafoam. -मुच् m. a cloud.

यन्त्रम् a water-clock.

an artificial jet or fountain of water. -रसः moisture.-राज् m.

the ocean.

Varuṇa, the regent of waters.

राशिः the ocean.

a pond, lake, Rām.2. -वेला the edge of water, shore. -व्यतिकरः confluence (as of rivers); तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोः R.8.95.-शुक्तिका an oyster. -सर्पिका, -सूचकः a frog.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोय n. ( ifc. f( आ). )water Naigh. i , 12 Mn. v , viii f. MBh. etc. ( यं-कृwith gen. , " to make offerings of water to the dead " , xviii , 32 ; f( आ). N. of a river in शाल्मल-द्वीपVP. ii , 4 , 28 ; of another in India).

"https://sa.wiktionary.org/w/index.php?title=तोय&oldid=500054" इत्यस्माद् प्रतिप्राप्तम्