तोयधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोयधिः, पुं, (तोयानि धीयन्तेऽत्र । धा + “कर्म्म- ण्यधिकरणे च ।” ३ । ३ । ९३ । इति किः । आतो लोपः ।) समुद्रः । इति पुराणम् ॥ (यथा, सूर्य्यसिद्धान्ते भूगोलाध्याये । ३७ । “समन्तात् मेरुमध्यात्तु तुल्यभागेषु तोयधेः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोयधि¦ पु॰ तोयानि धीयन्तेऽत्र धा--कि उप॰ स॰।

१ समुद्रेजलधिप्रभृतयोऽप्यत्र।

३ चतुःसंख्यायाञ्च।
“समन्तान्मेरु-मध्यात् तु तुल्योभागेषु तोयधेः” सू॰ सि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोयधि¦ m. (-धिः) The ocean. E. तोय water, and धि having.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोयधि/ तोय--धि m. " water-receptacle " , the ocean Su1ryas. xii

तोयधि/ तोय--धि m. See. क्षीर त्

"https://sa.wiktionary.org/w/index.php?title=तोयधि&oldid=408473" इत्यस्माद् प्रतिप्राप्तम्