तोयनिधिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोयनिधिः, पुं, (तोयानि निधीयन्तेऽत्र । नि + धा + किः । तोयानां निधिर्वा ।) समुद्रः । इति शब्दरत्नावली ॥ (यथा, कुमारे । १ । १ । “पूर्ब्बापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥”)

"https://sa.wiktionary.org/w/index.php?title=तोयनिधिः&oldid=138711" इत्यस्माद् प्रतिप्राप्तम्