तोयराशि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोयराशि¦ पु॰ तोयानां राशिरिव।

१ समुद्रे।

६ त॰।

२ जलसमूहे च
“तोयराशिसम्भवापि तृष्णां संवर्द्ध-यति” काद॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोयराशि/ तोय--राशि m. " heap of water " , a pond , lake R. ii , 63 , 17

तोयराशि/ तोय--राशि m. the ocean Ka1d.

"https://sa.wiktionary.org/w/index.php?title=तोयराशि&oldid=500059" इत्यस्माद् प्रतिप्राप्तम्