तोरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोरणम्, क्ली, (तोलयति उन्नमयति मस्तकमिति । तुल + ल्युः । लस्य रः ।) कन्धरा । कण्ठी । इति हारावली । १७४ ॥

तोरणः, पुं क्ली, (तुतोर्त्ति त्वरया गच्छत्यनेनेति । तुर त्वरणे + करणे ल्युट् ।) बहिर्द्वारम् । इत्यमरः । २ । ३ । १६ ॥ (यथा, कुमारे । ७ । ३ । “भासोज्ज्वलत्काञ्चनतोरणानां स्थानान्तरं स्वर्ग इवावभासे ॥”) मूलद्वाराद्वाह्यद्वारम् । इति कोक्कटादयः ॥ द्वाराग्रे निखातस्तम्भयोरुपरिनिबद्धं नानावस्त्र- रत्नादिमयं घनुराकारं यल्लक्ष्यं तत् तोरण- मिति बहवः ॥ उपरिस्रगादियुक्तस्तम्भादिद्बय- निर्म्मितपुरादिबहिर्द्वारम् । इति साञ्जः ॥ बन्धनमालेति ख्यातं इति केचित् । इत्यमर- टीकायां भरतः ॥ (महादेवे, पुं । यथा, महाभारते । १३ । १७ । ११७ । “तोरणस्तारणो वातः परिधीपतिखेचरः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोरण पुं-नपुं।

द्वारबाह्यभागम्

समानार्थक:तोरण,बहिर्द्वार

2।2।16।2।1

स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका। तोरणोऽस्त्री बहिर्द्वारम्पुरद्वारं तु गोपुरम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोरण¦ पुंन॰। तुर--युच आधारे ल्युट् तोलयत्यनेनतुल--उन्माने करणे--ल्युट् लस्य रो वा। बहिः स्थिते

१ द्वारे।
“अथोच्चकैस्तोरणसङ्गभङ्गेति”
“गणो नृपा-णामथ तोरणाद्बहिः” माघः।
“भासोज्ज्वत्काञ्चन-तोरणानाम्” कुमा॰। तच्च द्वाराग्रे निखातस्तम्भो-परिनिबद्धो धनुराकारः (फटक्) इति ख्यातःपदार्थः। यागादौ मण्डपाद्बहिर्द्वाररूपस्य तोरणस्यकाष्ठविशेषप्रमाणादिकं मण्डपशब्दे दृश्यं मत्कृततुलादानादिपद्धतौ विस्तरो दृश्यः।

२ कन्धरायां न॰ हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोरण¦ mn. (-णः-णं)
1. The ornamented arch of a door or gateway.
2. An outer door.
3. Decoration of the gate-post.
3. A temporary and ornamented arch.
5. A mound or raised mark near a bathing place.
6. A triangle supporting a large balance. n. (-णं) The neck, [Page322-a+ 60] the throat. E. तुर् to hasten, affix आधारे ल्युट्; by which people pass or go.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोरणः [tōraṇḥ] णम् [ṇam], णम् [तुर्-युच् आधारे ल्युट् Tv.]

An arched doorway, a portal.

An outer door or gateway; गणो नृपाणामथ तोरणाद् बहिः Śi.12.1; दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन Me.77 (v.l).

Any temporary and ornamental arch, भासोज्ज्वलत्काञ्चनतोरणानां स्थानान्तरं स्वर्ग इवाबभासे Ku. 7.3; R.1.41;7.4;11.5.

An elevated place near a bathing-place.

A triangle supporting a large balance. -णम् The neck, throat. -णः N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोरण n. ( g. अर्धर्चदि)an arch , arched doorway , portal , festooned decorations over doorways (with boughs of trees , garlands , etc. ) MBh. etc. ( ifc. f( आ). )

तोरण n. a mound near a bathing-place W.

तोरण n. a triangle supporting a large balance

तोरण m. शिव, xiii , 1232

तोरण n. the neck L.

तोरण n. See. उत्-, कपाट-, कौतुक-.

"https://sa.wiktionary.org/w/index.php?title=तोरण&oldid=408659" इत्यस्माद् प्रतिप्राप्तम्