तोष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोषः, पुं, (तुष सन्तोषे + भावे घञ् ।) तुष्टिः । इति धरणिः ॥ (यथा, -- “देवश्च परमं तोषं जगाम च सहोमया ॥” इति हरिवंशे । १७३ । १३ ॥ स्वायम्भुवमन्वन्तरगततुषितानांदेवानामन्यतमः । यथा, भागवते । ४ । १ । ७ । “तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः । इध्मः कविर्विभुः स्वाह्नः सुदेवो रोचनो द्बिषट् । तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोष¦ पु॰ तुष--भावे घञ्। सन्तोषे।
“तोषपरो हि लाभः” भा॰ उ॰

३९ अ॰। [Page3355-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोष¦ n. (-षं) Pleasure, joy, happiness. E. तुष् to be pleased, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोष [tōṣa] तोषण [tōṣaṇa], तोषण &c. See under तुष्.

तोषः [tōṣḥ], [तुष्-भावे घञ्] Satisfaction, contentment, pleasure, delight. -a. Pleasing, gratifying; तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया Bhāg.4.29.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोष m. ( तुष्)satisfaction , contentment , pleasure , joy (with loc. gen. , or ifc. ) MBh. etc.

तोष m. Contentment as a son of भग-वत्and one of the 12 तुषितs BhP. iv , 1 , 7.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of दक्षिणा and a तुषित God. भा. IV. 1. 7-8.

"https://sa.wiktionary.org/w/index.php?title=तोष&oldid=430384" इत्यस्माद् प्रतिप्राप्तम्