त्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्मन्¦ पु॰ आत्मन् + आलोपः। आत्मनि
“त्मनमूर्जं नविश्वध क्षरध्यै” ऋ॰

१ ।

६३ ।

८ । त्मनमात्मानम्।
“आङोऽन्यत्रापि छन्दसि दृश्यते” पा॰ इत्यात्मनआकारलोपः संज्ञापूर्वकस्य विधेरनित्यत्वादुपधादीर्घाभावः” भा॰।
“त्मने तोकाय तनयाय मृड” ऋ॰

१ ।

११

४ ।

६ ।
“उप त्मन्या वनस्पते” ऋ॰

१ ।

१८

८ ।

१० ।
“त्मन्या आत्मना” भा॰। तृतीयास्थाने या।
“अश्वोघृतेन त्मन्या” यजु॰

२९ ।

१० ।
“वनस्पतिरवसृष्टो नपाशैः त्मन्या”

२० ।

४५ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्मन् [tman], m. Ved.

The vital air; त्मनमूर्जं न विश्वध क्षरध्यै Rv.1.63.8.

One's own person, self; cf. आत्मन्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्मन् m. (= आत्मन्)the vital breath RV. i , 63 , 8 ( acc. त्मनम्) A1s3vS3r. vi , 9 , 1 ( acc. त्मानम्)

त्मन् m. one's own person , self RV. ; ऽत्मन्after ए, or ओfor आत्मन्Kat2hUp. iii , 12 MBh. i-iii BhP. vii , 9 , 32

त्मन् ind. उत त्मनाor त्मनाच" and also , and certainly " , इवor न त्मना" just as " , अध त्मना, " and even " RV.

"https://sa.wiktionary.org/w/index.php?title=त्मन्&oldid=409040" इत्यस्माद् प्रतिप्राप्तम्