त्यक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यक्तम्, त्रि, (त्यज्यते स्मेति । त्यज त्यागे + क्तः ।) कृतत्यागम् । तत्पर्य्यायः । हीनम् २ विधु- तम् ३ समुज्झितम् ४ धूतम् ५ उत्सृष्टम् ६ । इत्यमरः । ३ । १ । १०७ ॥ विनाकृतम् ७ विरहितम् ८ निर्व्यूढम् ९ । इति त्रिकाण्ड- शेषः ॥ (यथा, रामायणे । २ । ३७ । २ । “त्यक्तभोगस्य मे राजन् ! वने वन्येन जीवतः । किं कार्य्यमनुयात्रेण त्यक्तसङ्गस्य सर्व्वतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यक्त वि।

उत्सृष्टम्

समानार्थक:त्यक्त,हीन,विधुत,समुज्झित,धूत,उत्सृष्ट

3।1।107।1।1

त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे। उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यक्त¦ त्रि॰ त्यज--कर्मणि क्त। कृतत्यागे उत्सृष्टे समुज्झितेअमरः
“अदृष्टार्थत्यक्तद्रव्यस्वीकारः प्रतिग्रहः” शूलपाणिःत्यजधातौ उदा॰।

२ त्यक्तुमुद्यते च
“मदर्थे त्यक्तजीविताः” गीता
“इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः,रामा॰ कि॰

५४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यक्त¦ mfn. (-क्तः-क्ता-क्तं) Left, resigned, abandoned, deserted, &c. E. त्यज् to quit, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यक्त [tyakta], p. p. [त्यज् कर्मणि-क्त]

Abandoned, forsaken, left, quitted.

Resigned, surrendered.

Shunned, avoided; see त्यज्. -Comp. -अग्निः a Brāhmaṇa who has given up household fire; Ms.3.153. -आत्मन् a. despairing. -जीवित, -प्राण a. ready to abandon life, willing to run any risk; मदर्थे त्यक्तजीविताः Bg.1.9. -लज्जa. shameless; ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमास्त्यक्त- लज्जाः पशुचर्यां चरन्ति Bhāg.5.26.23. -विधि a. transgressing rules; देशान्निःसारयामास सुतं त्यक्तविधिं रुषा Bhāg.9.6.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यक्त mfn. left , abandoned.

"https://sa.wiktionary.org/w/index.php?title=त्यक्त&oldid=409052" इत्यस्माद् प्रतिप्राप्तम्