त्यक्तजीवित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यक्तजीवित¦ mfn. (-तः-ता-तं) Ready to die; willing to run all hazards, having relinquished the expectation of life as men on the forlorn hope. E. त्यक्त left, and जीवित life.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यक्तजीवित/ त्यक्त--जीवित mfn. one who has given up all expectation of life , ready to abandon life Bhag. i , 19 Nal. ii , 16 (in comp. ) R. iv.

"https://sa.wiktionary.org/w/index.php?title=त्यक्तजीवित&oldid=409055" इत्यस्माद् प्रतिप्राप्तम्