त्यजस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यजस्¦ पु॰ त्यज--भावेऽसुन्।

१ त्यागे
“इन्द्रश्च न त्यजसा विह्रुणाति” ऋ॰

१ ।

१६

६ ।

१२ ।
“त्यजसा त्यागेन” भा॰ कर्त्तरि-अमुन्।

२ त्यागकर्त्तरि त्रि॰।
“चिद्धारयातेमहि! त्यजः” ऋ॰[Page3357-a+ 38]

१० ।

१४

४ ।

६ । त्यजो दुःखस्य वर्जयितृ भा॰
“न तं तिग्मंचन त्यजो न” ऋ॰

८ ।

४७ ।

७ । करणे असुन्।

३ क्रोधे चक्रोधात् प्रयुज्यमानमायुधं मुच्यते इति तस्य तथात्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यजस् [tyajas], m. Ved.

Abandonment.

Difficulty.

Anger.

Estrangement, dislike, envy.

A weapon causing abandonment. -m., -f., -n. Ved. Offspring, descendants; एतस्य चित् त्यजसं मर्त्यस्य Rv.1.1.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यजस् n. abandonment , difficulty , danger RV.

त्यजस् n. alienation , aversion , envy(= क्रोधNaigh. ii , 13 ) RV.

त्यजस्/ त्य m. " offshoot " , a descendant , x , 10 , 3 .

"https://sa.wiktionary.org/w/index.php?title=त्यजस्&oldid=500063" इत्यस्माद् प्रतिप्राप्तम्