त्यद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यत्, [द्] त्रि, (त्यजति संसर्गमिति । त्यज् + “त्यजितनियजिभ्यो डित् ।” उणां १ । १३१ । इति अदिः स च डित् ।) तत् । सेइ इति भाषा । अस्य पुंलिङ्गस्त्रीलिङ्गयो रूपं स्यः स्या । सर्व्वनामशब्दोऽयम् । इति व्याकरणम् ॥ (यथा, ऋग्वेदे । १ । ६३ । ४ । “त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्बज्रिन् वृषकर्म्मन्नुभ्नाः ॥”)

त्यत्, [द्] क्ली, (त्यज् + “त्यजितनीति ।” उणां । १ । १३१ । इति अदिः स च डित् ।) वायुः । आकाशः । यथा, -- “सत्यव्रतं सत्यपरं त्रिसत्यं सत्त्यस्य योनिं निहितञ्च सत्त्ये । सत्त्यस्य सत्यमृतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥” इति भागवते । १० । २ । २६ ॥ “सत्यव्रतमिति । सत्यं व्रतं सङ्कल्पो यस्य तम् । सत्यपरं सत्यं परं श्रेष्ठं प्राप्तिसाधनं यस्मिन् तम् । त्रिसत्यं त्रिष्वपि कालेषु सृष्टेः पूर्ब्बं प्रलयानन्तरं स्थितिसमये च सत्यं अव्यभिचारेण वर्त्तमानम् । तदेवाहुः सत्त्यस्य योनिमिति । सच्छब्देन पृथिव्यप्तेजांसि त्यच्छब्देन वाय्वाकाशौ एवं सच्च त्यच्च सत्त्यं भूतपञ्चकम् । ‘तत् सत्त्यमित्या- चक्षते ।’ इति श्रुतेः । तस्य योनिं कारणम् । अनेन सृष्टेः पूर्ब्बं वर्त्तमानतोक्ता । तथा सत्त्ये तस्मिन्नेव निहितं अन्तर्यामितया स्थितम् । अनेन स्थितिसमयेऽपि सत्यत्वमुक्तम् । तथा मत्त्यस्य सत्यं तस्यैव सत्त्यस्य सत्यं पारमार्थिकं नाशेऽप्यवशिष्यमाणरूपम् । अनेन प्रलयेऽप्य- वधित्वे न सत्यत्वं दर्शितम् । एवं त्रिसत्यत्व- मुपपादितम् । तथा ऋतसत्यनेत्रं ऋतं सूनृता वाणी सत्यं समदर्शनम् । तथा भगवता व्याख्यास्य मानत्वात् । सत्यञ्च समदर्शनम् । ऋतञ्च सूनृता, वाणी कविभिः परिकीर्त्तिता इति । तयोर्नेत्रं नयनसाधनं नेतारं प्रवर्त्तकमिति यावत् । एवं सर्व्वप्रकारेण सत्यात्मकं त्वां वयं शरणं प्रपन्ना इत्यर्थः ।” इति तट्टीकायां श्रीधर- स्वामी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यद्¦ त्रि॰ त्यज--
“त्यजितनियजिभ्यो डित्” उ॰ अदिडिच्च।

१ प्रसिद्धे। अस्य सर्वनामतया त्यदादिकार्य्यम्, स्यःत्यौ त्ये त्यस्मै त्यस्मात् त्येषां त्यस्मिन्। स्त्रियां स्था त्येत्याः। क्लीवे त्यद् त्यें त्यानीति भेदः।

२ सर्वदा परो-क्षाभिधानार्हे वस्तुनि।
“द्वे बाव ब्रह्मणो रूपे मूर्त्तञ्चैवामूर्त्तञ्च मर्त्यञ्चामृतञ्चस्थितञ्च यच्च सच्च त्यच्च। तदेतन्मूर्तं यदन्यद्वायीश्चा-न्तरीक्षाच्चैतन्मर्त्यमेतत् स्थितमेतत् तस्यैतस्य मूर्त्तस्यै-तस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एषतपति सत्यो ह्येष रसः। अथामूर्तं वायुश्चान्तरिक्षंचैतदमृतमेतद्यदेतत्त्यत्तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यतएतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्तस्यह्येष रस इत्यधिदैवतम्” वृ॰ उ॰।
“ते एते द्वे वाववावशब्दोऽवधारणार्थः। द्वे एवेत्यर्थः। ब्रह्मणो पर-मात्मनो रूपे रूप्यते याभ्यामरूपं परमब्रह्माविद्याध्या-रोपणाभ्यां के ते द्वे। मूर्त्तञ्च एव मूर्तमेव च। तथाअमूर्त्तञ्च एवामूर्तमेव चेत्यर्थः। अन्तर्नीतस्वात्मविशेषणेमूर्त्तामूर्ते द्वे एवेत्यवधार्य्येते। कानि पुनस्तानि विशे-षणानि मूर्त्तामूर्तयोरित्युच्यन्ते। मर्त्यं मरण-धर्म्यमृतञ्च तद्विपरीतम्। स्थितं परिच्छिन्नं गतिपूर्वकंयत् स्थास्नु। यच्च यातीति यद्व्याप्यपरिच्छिन्नं स्थित-विपरीतम्। सच्च सदित्यन्येभ्यो विशेष्यमाणासाधारणध-र्मविशेषवत्। तच्च तद्विपरीतं त्यदित्येव सर्वदा परोक्षा-क्षाभिधानार्हम्। अथासूर्तमथाधुनाऽमूर्तमुच्यते। वायु-श्चान्तरिक्षञ्च यत्परिशेषितं भूतद्वयं एतदमृतममूर्तत्वा-दस्थितमतोऽविरुध्यमानं केनचिदमृतममरणधर्म तद्यत्स्थितविपरीतं व्याप्यपरिच्छिन्नं यस्माद्यदेतदन्येभ्योऽप्र-रित्यज्यमानविशेषमतस्त्यत्त्यदिति परोक्षाभिधानार्हमेवपूर्ववत्। तस्येतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्यत्यस्य चतुष्टयविशेषणस्यामूर्तस्यैव रसः। कोऽसौ। यएष एतस्मिन्मण्डले पुरुषः करणात्मको हिरण्यगर्भःप्राण इत्यभिधीयते। यः स एषः अमूर्तस्य भूतद्वयस्यरसः पूर्ववत् सारिष्ठः, एतत्पुरुषसारञ्चामूर्तं भूतद्वयंहैरण्यगर्भलिङ्गारम्भाय हि भूतद्वयाभिव्यक्तिरव्याकृता-त्तस्मात्तादर्य्यात्तत् सारं भूतद्वयम्। त्यस्य ह्येष रसो[Page3357-b+ 38] यस्माद्यो मण्डलस्थः पुरुषो मण्डलवन्न गृह्यसारश्चभूतद्वयस्य च साधर्म्यम्। तस्माद्युक्तं प्रसिद्धवद्धेतूपा-दानं त्यस्य ह्येष रस इति” पा॰ भाष्यम्
“सूतोवा सूतपुत्रो वा यो वा स्यो वा भवाम्यहम्” वेणी॰। अव्ययीभावे शदरा॰ अच् समासान्तः। उपत्यदम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यद्¦ pron. for तद् mfn. (-स्यः-स्या-तद्) That. E. त्यज् to quit, Unadi affix अदि, and the final of the radical rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यद् [tyad], Pron. a. (Nom. sing. स्यः m.) That; अयं त्यस्य राजा Bṛi. Up.1.3.24. -n. (त्यत्)

Wind, air.

sky; L. D. B.

Invisible (अमूर्त); यच्च सच्च त्यच्च Bṛi. Up.2.3.1; सच्च त्यच्चाभवत् Tait. Up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यद् mfn. nom. स्य( स्) , स्या, त्यद्, ( g. सर्वा-दि)that (often used like an article e.g. त्यत् पणीनां वसु, " that i.e. the wealth of the पणिs " RV. ix , 111 , 2 ; sometimes strengthened by चिद्; often put after उत, or after another demonstrative in the beginning of a sentence) RV. AV. vii , 14 , 1 S3Br. xiv ( त्यस्य= मम, 4 , 1 , 26 ; n. त्यम्for त्यद्, 5 , 3 , 1 and [in the etymology of सत्यम्] KaushUp. ) TUp. ii , 6

"https://sa.wiktionary.org/w/index.php?title=त्यद्&oldid=409155" इत्यस्माद् प्रतिप्राप्तम्